________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- स्तत्रोपविश्यांतिमायां देशनायां सर्वनावनामनित्यतां समाचख्यो. थत्रांतरे चक्रायुधगणधरः पादः । मंजूषा
प्रणामपूर्वकं सिघशिलास्वरूपं सिघस्वरूपं च पप्रज, भगवानपि तयोः खरूपं प्रोवाच यथा-पंच
चत्वारिंशलदाणि योजनानां विस्तृता श्वेतोत्तानबत्रसंस्थिता सकललोकस्योपरि प्रतिष्टिता पिंडेऽष्टौ ७७ योजनानि क्रमात संदिप्तांते मदिकापत्रतन्वी सिशिला वर्तते, तस्योपरि योजनस्य मंशकेऽनं.
तसौख्यसमन्विताः सिघाः प्रतिष्टिताः, तत्र तेषां सिघानां जन्मजरामरणरोगशोकादापदवो नास्ति. तत्र निरुपम सौख्यं सिंघानां वर्तते. यतः-जं च कामसुहं लोए । जं च दिवं महासुहं ॥ वीयरायसुहस्सेहिं । अणंतजागपि नग्घ॥१॥ एवमंतिमां देशनां समाख्याय नगवांस्ततः स्थानात समुबाय महीभृतः क्वापि प्रधानशिखरे आरुरोह. केवलज्ञानिनां साधूनां नवनिः शतैः सार्ध तत्रै कमासिकमनशनं व्यधात. तस्मिन् समये सपरिवाराः सर्वेऽपि सुरेडाः परमप्रीतिसंपन्नाः प्रभुपर्युपासनां चक्रिरे. ज्येष्टश्यामत्रयोदश्यां निरुपाकरे जरणीस्थे शुक्लध्यानस्य चरमं नेदं ध्यायन प्रतुः शांतिजिनः सिद्धिं ययौ. ते सर्वेऽपि साधवः केवलझानिनोऽनशनिनः स्वामिना सह मोदं ययुः. सि. धिगतं नाथं झात्वा देवासुरमनुजगणाः साश्रुपूर्णादाः प्रनोर्गुणान् स्मारं स्मारं विलपंतिस्म. हा
For Private And Personal Use Only