________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandini
GG
धमः | नाथ ! संशयध्वांतविच्छेदनदिवाकर ! अस्माननाथान मुक्त्वा त्वं क गतोऽसि ? गवंतं विना स्वनाषा
परिणामामााददायिनी धर्मदेशनां कः कर्ता जविष्यति? इत्यादिविलापान कृत्वा श्रीशांतिजिनेमंजूषा
शितुः शरीरं दारोदध्यादिवारिणा स्नापयामासुः. ततो नंदनवनसमुन्बगोशीर्षचंदनेनानुलिप्य, देव. दृष्यवासांसि परिधाप्य मुखे कर्पूरं दत्वा, चंदनादिभिः पूजयित्वा, वररत्ननिर्मितायां शिविकायां दिप्वा, ततः समुत्पाव्य चंदनदारुकृतचितामध्ये तज्जिनेऽवपुरक्षिपन. शेषानगाराणां शरीराणि वैमा निकामरास्तथैव चंदनादिभिः संपूज्य शिविकायां समारोप्य चितायामविपन.
ततोऽमिकुमारा देवा मुखेऽमिं ददुः, वायुकुमारा देवा वातं ववुः. एवममौ प्रदीसे दग्धे मांसशोणिते. ततो मेघकुमारेण सुरभिशीतलं वारि मुक्तं, निर्वापिता चिता. ततश्चोर्धस्थां दक्षिणां दंष्ट्रामाद्यवासवेंजो जग्राह, अधःस्थितां चमरेंद्रो, वामामुपरिस्थामीशानेंद्रोऽधःस्थां बलींद्रश्च. शेषाटाविंशतिदंतास्तत्संख्यैः शेषवासवर्जग्रहिरे. शेषाथीनि पुनर्देवैर्जग्रहिरे. जगजुरोश्चितानत्म विद्या. धरनरैः सर्वोपद्रवरदार्थ जगृहे. एवं विहितसंस्काराः सुरेंद्रास्तद् नमो स्वर्णरत्नमयं स्तृपं चक्रः. तस्यो. | परि जगजुरोः स्वर्णमयी प्रतिमां कृत्वा देवेंडाः पूजयामासुः. ततो नंदीश्वरयात्रां कृत्वा ते खं स्वं
For Private And Personal Use Only