________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kalassagarsuri Gyanmandir
धर्म | स्थानप्रति ययुः. चक्रायुधो नगवान् नयान प्रतिबोधयन महीपीठे विजदार. पृथिव्यां विहरतश्चका. मंजूषा
युधमुनेः केवलमुत्पन्नं. सोऽपि केवली चक्रायुधो गणभृद्रहुसाधुपस्थितः कोटिशिलायां शिवं प्रय. यो. सर्वोपसर्गाः स्मरणेन यस्य । व्रजति यः कामितकल्पवृक्षाः ॥ नव्यांगिनां यो वरदानददः । स शांतिनाथः प्रकरोतु शांतिं ॥१॥ यः सकलोपसर्गहरणः कल्याणकदेहिनां । ख्यातो हादशनिर्नवैर्गुणवतां पूज्यो जगत्त्रायकः ॥ भीतो येन जिनेन कंपितवपुः पारापतो रक्षितः । स श्री. शांतिजिनो जगत्त्रयपतियात्सतां शांतये ॥ ॥ इति श्रीशांतिनायचस्त्रिं संक्षेपतः समाप्तं. शां. तिचरित्रेण दिग्मात्रदर्शितेन करुणादिन्नदाणो' इति प्ररूपितं. अथ साधूनामन्नादिदानफलमाह
॥ मूलम् ।।-पंचसयसाहुनोत्रण-दाणावङियसुपुमपप्भारो ।। अबरियचस्थिगरिन । भरहो जरहादिवो जान ॥७॥ व्याख्या-एकादशभवे बाहुसाधुनरतजीवः 'पंचसएत्ति' पंचशतसाधूनां 'नोयणत्ति' भोजनमनपानादि, तहानेनावर्जितः सुपुण्यप्राग्भारो येन स तथा 'अबरियत्ति' याश्चर्यकारि यचरितं तेन भृतः 'जरहोत्ति' भरतः प्रथमचक्रवर्ती · चारहादिवोत्ति 'जरताधिपः पद खमनायको जात इति गाथादारार्थः. विस्तरार्थस्तु कथानकादवसेयः, तत्कथा
For Private And Personal Use Only