SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-1 चेयं-ऋषनदे वैकादशनवे वैद्यपुत्रजीवानंदजीवो १, राजपुत्रमहीधरजीवो १, मंत्रिपुत्रसुबुद्धिजीवः मंजूषा ३, श्रेष्टिपुत्रगुणाकरजीवः ४, सार्थपतिपूर्णचंद्रजीव ५ श्चैते पंचापि परममैत्र्या अच्युतकल्पे त्रिदिवश्रियं तुक्त्वा द्वाविंशतिसागराण्यायुः परिपाल्य च्युत्वा जंबृदीपे पूर्वमहाधिदेहे लवणवारिधेस्तटे पुष्कलावतीविजये पुंडरीकिण्यां नगर्या वज्रसेनस्य राझो धारिण्यां पट्टराश्यां कुदौ ते पंचाप्यनुक्र मेण पुत्रत्वेनोत्पन्नाः. तेष्वाद्यो निषग्जीवो वज्रनामनामा चतुर्दशस्वमसूचितो विशिष्टसाम्राज्यवैन. वो जातः १. द्वितीयो बाहुनामा २, तृतीयः सुबाहुनामा ३, चतुर्थः पीउनामा ४, पंचमो महापीठनामा " चेति. पंचापि परमबांधवाः परमवशंवदाः क्रीडया कालं गमयामासुः. वज्रसेननृपस्यान्यदा लोकांतिकामरैः समागत्य दीदासमयो झापितः. खाम्यपि लोकांतिकोक्तं श्रुत्वावधिझानेन च झा. वा वज्रनानं ज्येष्टपुत्रं राज्ये न्यवेशयत्. सांवत्सरिकदानं दत्वा सुमुहूर्ते देवेंऽकृतमहो जगवान व ज्रसेनो बहपरिवारपरिवृतः संयममशिश्रियत. तदाणादेव चारित्रसंपदा साकं तुर्य मनःपर्यायझान मासदत्. स नगवान वज्रसेनो जिनो मह्यां विहरन् संयम पालयामास. कतिपयवर्षी ते वज्रनानमा हीपती राज्यं पालयन चक्ररत्नोत्पत्तिवर्धापनिकया वर्धितः, तया तस्मिन्नेव दिने समकालं वज्रसेन For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy