________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः | जिनपतेः केवलोत्पत्तिवर्धापनिकयापि वर्धितः.
ततो राझा वज्रनाभेन वज्रसेनजिनस्य केवलमहिमानं. विधाय ततोऽष्टातिकोत्सवश्चक्रस्य वि | दधे, चक्रानुगो वज्रनामश्चक्री पुष्कलावती विजयषटख विजित्य प्राप्तचक्रिपदः कामं धर्मार्थकामान साधयन्नास्ते. एवं बहूनि वर्षाणि यावत्कृतराज्यो जुक्तचक्रवर्तिनोगः समुत्पन्नवैराग्यः सुतं राज्ये न्य. स्य सर्वबंधुसहितो नृपस्तातपादांते दीदा जग्राह. वज्रनानो राजर्षिः स्थविरोपांते द्वादशांगायधीय सूखिरो जातः. तेषां सूरीणां चत्वारो बांधवा एकादशांगधरा बभूवुः, ते च गुरूपांते वैयावृत्त्यपराः संयम पालयामासुः. कियता कालेन वज्रसेनप्रनी नवोपग्राहिकर्माणि दयं नीत्वा निवृत्तिं प्राप्त व. ज्रनागो गणभृकरायां विजहार. वज्रनानस्य साधोः सकला लब्धयः सिघ्यश्च समागत्य पादपी. गंतिके बुबुतुः, तस्यान्ये बांधवाश्चत्वारोऽप्येकादशांगधराः दामासागरा धर्मधुराधौरेया निर्मलं संय मं पालयामासुः. वज्रनानमुनींद्रोऽहनत्यादिनिर्विशतिस्थानकैस्तीर्यकृत्कर्म निर्ममे. बाहसाधुः पंच
शतसाधूनां प्राशुकानपानादिदानेन चक्रिपदवी समुपार्जयत्. सुबाहुमुनिवरः पंचशतसाधूनां विश्रा| मणादियावृत्त्यमकरोत्. तेन पुण्येन स चक्रवर्तितोऽपि बलाधिक्यमार्जयत्. वज्रनाजमुनीश्वरम्तयोः
For Private And Personal Use Only