________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजू
धर्म मंगलावतीनाम्नि विजये वैताब्यशैले गंधारदेशे गंधसमृध्के पुरे शतबलराट पुत्रश्चंकांतापराझी.
कुदयुद्भवो महाबलनामा विद्याधरः संजज्ञे. क्रमेण वृहिं गतः पित्रा पाठितो यौवनस्थश्च पित्रा प.
रिणायितः सुखान्यनुभवतिस्म. एवं मुखेन कालो याति. एकस्मिन् दिने स साध्वंतिके धर्म श्रुत्वा ३५ | वैराग्यवान महावलाय राज्यं दत्वा स्वयं दीदामंगीकृत्य तपांसि तप्त्वा दिवमा दत्. अथ स महाव
लो राट यौवनोन्मादमेरोऽझातधर्मकर्मा स्वेच्या राज्यसुखान्यनुजवन्नास्ते. अन्यदा महाबलः स दसि निविष्टः संगीतरसनिमनो यावता सजायां नायं कारयति तावता मंत्रीशः स्वयंबुछो नाम्ना धर्मतत्वको नाट्यावसरे समागत्यैवमवादीत, नो राजेंद्र ! किं नाट्थेन? सावधानो नव? तवायुमया पृष्टो गुरुरवादीत्. नवतुर्मासमे कमायुर्वर्तते. तत् श्रुत्वा जीतो राद, यतः-सा नहि कला तं नः बि । नेसहं तं नजिकिंपि विन्नाणं ॥ जेण धरिऊ काया । खङांती कालसापेण ॥१॥ मंत्रिणोक्तं सावधानो चव ? धीरत्वमवलंबस्व ? पुण्ये प्रवर्तस्व ? एकदिनपालितेऽपि चारित्रे जनो य. दि मोदं नाप्नोति, परं वैमानिको नवत्येव, नात्र संदेहः, अथ मासमेकं पुण्यं कुरुष्व ? मंत्रिवचसा राजा जिनप्रासादेऽष्टातिकोत्सवं करोतिस्म. ततो गुरुममीपे दीदामुपादायानशनेन हाविंशतिदि.
For Private And Personal Use Only