________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः।
३६
नानि स्थित्वा मृत इति चतुर्थो जवः ततः पंचमे नवे ईशानकल्पे श्रीप्रनानिधाने विमाने ल. मंजूषा
लितांगानिधो देवोऽनृत, तस्य प्रिया स्वयंप्रना. सा स्वयंप्रना च्युता, तदिरहे विलापं कुर्वन ल. लितांगो दृढधर्मदेवेन निवास्तिो यः पुरा मित्रमंत्रीशः स्वयंबुछोऽनवत. तेनोक्तं जो ललितांग! सोऽहं मंत्री स्वयंबुघानिधस्तव विरहे प्रवृज्यैनां श्रियमाश्रितः. जो ललितांग! अवधिना विझाया तव कथयामि, यत्पुनरपि सा स्वयंप्रजा तव जविष्यति. श्रूयतां ? धातकीखंडे प्राखिदेहे नंदिग्रामे तिर्गतो नागिलाख्यो गृहपतिर्विद्यते, तस्य नागश्रियां पल्ल्यां पुत्रीषटकादनंतरं सप्तमी पुत्री जा. ता. तां दृष्ट्वोदिनमानसो नागिलो वैराग्यान्नगरान्नित्य दूरं गतः. तस्या भगत्वेन जने निर्वामिकेति प्रसिधिरत. सा ऋमेण दारिद्येण सह वर्धिता यौवनोन्मुखी नजस्तिलकपर्वते दारु नारार्थ. मगमत्. तत्र सुरासुरनमस्कृतं युगंधरमुनिं दृष्ट्वा नत्वा तट्याख्यां श्रुत्वा संवेगमापन्ना जगौ. हे म. गवन्नमिन संसारे नृयांसो दुःखिनः संति, परं मत्तो मंदनाग्याया दुःखाधिकः कोऽपि नास्ति. मु. निनोक्तं हे वत्से! त्वं दुःखं मुधा धत्से, चतुर्गतिध्वनि संसारिजीवानां यानि यानि पुःखानि वर्तते | तानि तानि श्रुतमात्राणि देहिनां हृदयं निंदंति. अतोऽस्मिन संसारसमुझे निपततां धर्म एव तु.
For Private And Personal Use Only