________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
.
धर्म: जालंवं धत्ते, धर्माराधनत एवं देही चक्रवर्त्यादिपदवीं लगते, अतस्त्वमपि धर्म विधेहि ? यतःमंजूषा
धर्मः कल्पामः पुंसां । धर्मः सर्वार्थसिछिदः ।। धर्मः कामदुधाधेनु-प्तस्माधर्मो विधीयतां ॥१॥ देहे द्रव्ये कुटंबे च । सर्वसंसारिणां रतिः॥ जिने जिनमते संवे। पुनधर्माधिकारिणां ॥४॥ एवं तस्य बैलोक्यदर्शिनो मुनेरेतदुपदेशं श्रुत्वा निजदेहेऽप्युद्दिमा गृहीतानशनाधुना वर्तते. अथ जो ललितांग! त्वं तस्याः स्वरूपं दर्शय ? तथा कृते च सा तवानुरागिणी मृत्वा स्वयंप्रनादेवी न. विष्यति. तेनापि तथा कृते पुनः सा स्वयंप्रन्ना जाता. तया सह तथैव नोगान टुक्त्या ललितांग देवश्युतः. गतः पंचम नवः.
ततः षष्टे नवे महाविदेहक्षेत्रे लोहार्गलपुरे सुवर्णजंघस्य राझो लक्ष्मीपट्टराझीकुदौ स त. लितांगजीव नत्पन्नः. शुजस्वप्नेन सूचितः पुत्रो जातः, क्रमेण तस्य वज्रजंघ इति नाम दत्तं. स्व. यंप्रजापि च्युत्वा पुंडरी किण्यां नगर्या वज्रसेनस्य चक्रिणो गृहे श्रीमतीनाम्नी सुतानवत. सान्यदा प्रमदोद्याने श्रीमंती देवदानवैर्वदितं केवलिनं मुनि वीक्ष्य जातजातिस्मृतिर्जाता. सा श्रीमती पूर्व नवचेष्टितं सर्व ज्ञात्वा निजधानयी पंडितां समाचख्यौ. पूर्वजन्मनीशानकल्पे ललितांगदेवप्रिया
For Private And Personal Use Only