________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | गुखोऽपि क्लेशनाशिनीं देशनां ददुः यथा
शक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे । दीनादिन्यः प्रदानं श्रवणमनुदिनं श्र मंजूषा या सुश्रुतीनां ॥ पापापोहे समीहा जवजयमसमं मुक्तिमार्गानुरागः । संगो निःसंगचित्तैर्विषयवि ३४ मुखता हर्म्यमेष धर्मः || १ || रागादिविजयी देवः । सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च । धर्मः सम्यक्त्वमुच्यते ॥ २ ॥ तत्तत्वायमलंकारो | युज्यते पुरुषोत्तम । याधातुं हृदये श्रीमन् । स
कौस्तुनः शुनः ॥ ३ ॥ एतक श्रुत्वा सम्यत्वं चांगीकृत्य धनो धन्यं मन्यमानो निजावासं गतः प्रजा मानि विज्ञतं, हे विजो प्रावृमतिक्रांता इंद्रेण धनुर्विमुक्तं वसुधाधवेन गृदीतं, तथा घनैर्ननस्त्यक्तं, बदलघुलिनिर्व्याप्तं, एवमनेके जावाः प्रकटीबढवुः सार्थेश एतदाक गुरु सार्धं मार्गे संचरन क्षेमेण वसंतपुरं समाययौ तत्र राज्ञा सन्मानितः स्वानि जांडानि वि. क्रीय प्रतिजमान्युपादाय धर्मघोषमुनीश्वरं चापृच्छ्य कृतकृत्यः क्षेमेण प्रत्यावृत्तः दितिप्रतिष्टितं पुरं प्राप. पूर्णायुमृतो धनः इति प्रथमजवः
द्वितीय वे उत्तरकुरुषु कल्पपूर्णसंकल्पो युग्मधर्मिषु जग्मिवान् तुर्यनवेऽपरविदेहेषु
For Private And Personal Use Only