________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
धर्म मानीय । तस्योपरि दयापरः ॥ कंबलात्पातयामास । कृमीन वैद्यः कृती स्वयं ॥ ३॥ गोशीर्षचंद.
नस्पंदै-रिपुनिस्पंदसुंदरैः । शमिनः शमयामास । संतापव्यापदं मुदा ॥४॥ त्रीन वारानेवं कृ.
त्वा सर्वान कृमीन त्वग्मांसास्थिगतान पातयामास. केश्चिद्दिनैः स शमिवामी चामीकरवविर्जातः, ४१
तैः दमितश्च स पुनर्नववपुर्विहाराय ययौ. स कंबलचंदनदायी वणिग तदानवैनवादंतकुत्केवलि. जावं तस्मिन्नेव नवेऽनजत्. तेऽपि कंबलगोशीर्षशेष विक्रीय तबब्धकांचनलदादयेन जिनप्रासादं कारयामासुः. कियता कालेन व्रतं लात्वा ते षडपि पूर्णायुषो मृत्वा दशमन्नवेऽच्युते कल्पे छावं. शतिसागरायुषस्त्रिदशश्रियं शिश्रियुः.
एकादशे नवे ते पमप्यच्युताच्च्युताः, जंबूहीपे प्राखिदेहे लवणवारिधस्तटे पुष्कलावतीवि. जये पुमरीकियां नगर्या वज्रसेनस्य राझो धारिण्यां सहचारिण्यां पुत्रो जीवानंदभिषग्जीवश्चतुर्द शमहास्वमसूचितो वज्रनाजानिधो जज्ञे. तस्य वज्रनामस्य चक्रिणः पूर्वसहचरास्ते चत्वारोऽपि नृपामात्यष्टिसार्थेशपुत्राः क्रमेण बाहुसुबाहुपीठमहापीठाख्याश्चत्वारोऽपि बांधवाः संजझिरे. केशवजी. वोऽपि सुयशोनामा राजपुत्रक बासीत. प्राग्नवस्त्रेहतः सोऽपि वज्रनानमशिश्रियत्. एवं ते पमपि ।
For Private And Personal Use Only