________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- | मित्राण्येकीतानि सुखमनुव विरे. एकस्मिन दिने लोकांतिकैर्विज्ञतो वज्रसेनो राद सांवत्सरिक जनादानं दत्वा वज्रनानानिधे पुत्रे राज्यं न्यस्य चारित्रं प्रतिपद्य मनःपर्यायझानमासदत. ततो वज्रसे.
नजिनस्य केवलं वज्रनानस्य च चक्रं सममेवोदपद्यत. वज्रसेनस्य देवेंः केवलमहिमा चक्रे, च. क्रस्याष्टालिकोत्सवं वज्रनानश्चके. ततोऽसौ देशसाधनाय विनिर्गतः पुष्कलावती विजयं विजिय प्रा. सचक्रिपदो वज्रनामश्चक्री धर्मकर्माणि निर्ममे. अन्यदा जातवैराग्यो नृपः सुते राज्यं न्यस्य चतु. निबंधुभिः सह सुयशाराजपुत्रेण च सह दीदां जगृहे. वज्रसेनजिनो नवोपग्राहिकर्माणि क्षिप्त्वा मोदं गतः. द्वादशांगधरोऽनेकलब्धिमान वज्रनानमुनिराचार्यपदे स्थापितश्च. एकादशांगधराः पं. चापि ते गुरुणा साध विहरतिस्म. अथ वज्रनानमुनिरईक्तिप्रभृतिविंशतिस्थानकैराराधितैस्तीर्थक. कर्म निममे. बाहुः साधुः पंचशतसाधूनामशनपानादिदानेन चक्रिपदं संदधे. सुबाहुसाधुस्तु वैया वृत्त्यपरो बाहुबलं समुपार्जयत्. वज्रनामुनींद्रस्तयोः प्रशंसां चक्रे, पीठमहापीठावावंती मायामि थ्यात्वयोगतः स्त्रीभावफलमुपार्जयतां, क्रमाते षडपि पूर्वलदान दीदां पालयित्वा मृत्वा च द्वादश नवे सर्वार्थसिसिौख्यं त्रयस्त्रिंशत्सागराएयनुनवंतिस्म. इति पूर्वनवाः ॥ १२॥
For Private And Personal Use Only