________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
स्तवावतार
घले अथ त्रयोदशनवे श्रीवजनानस्य जीवस्त्रयस्त्रिंशत्सागराण्यायुक्त्वा सर्वार्थसिछितभ्युत्वा कृ.
णाषाढचतुर्थेऽह्नि उत्तराषाढा स्थिते चंखे श्रीनाभिकुलकरपत्न्याः श्रीमरुदेवायाः कुदाववातरत्, प्र.
जोस्तत्रावतारे जुवनत्रयं दणं ध्वस्तध्वांतम नृत्, तदानीं मरुदेवेमान चतुर्दश स्वमानवालोकयत, य. ४३ | था-वृषेनसिंहश्रीदाम-चंद्रादित्यान् ध्वज घट ॥ सरोवार्धिविमानानि । रत्नौषज्वलितानला ।।
॥१॥ इमान चतुर्दश महाखमान दृष्ट्वा जागरिता सा समागत्य श्रीनानेरचीकथत, सोऽप्युवाच ते सुतो महान कुलकरो जावी, ततोऽप्यासनकंपेन समागतो शको मरुदेव्याः पुरतः स्वप्नार्थ जगौ, तथान्येऽपि सुरेश्वरा मरुदेवीं नमस्कृत्यामंदानंदमेदुरा निजं निजं स्थानं जग्मुः तहिनादारभ्य रत्नगर्चा निधानमिव मरुदेवी गर्भ वभार, क्रमेण परिपूर्णेषु दिनेषु श्यामे चैत्राष्टमीदिने नत्त राषाढास्थिते चंडे शुनलग्ने वहमाने मरुदेवी युगलधार्मिणं सुतरत्नमसूत, तदा सुखवातैर्वातं, ना. रकैर्मुदितं, जगत्त्रये तेजोऽनृत, तथा दिवि दुंदुभयो नेदुः. कंपितासनाः षट्पंचाशदिक्कुमार्यः स. मन्येत्य विधिवत्सुतिकर्माणि चक्रिरे, तथैव कंपितासनाश्चतुःषष्टिसुरेशाः समागताः, तैरवि विधिपुरस्सरं जिनं मेरुमस्तके नीत्वा जन्माभिषेकश्चक्रे. अथ शक्रो वृषनरूपेण स्नपनं विधायारात्रिक मं.
For Private And Personal Use Only