________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | तं सालिनद्राकृतिं पश्यामि. ततो राझा तन्माता नद्रा समाकारिता, समागता नद्रा, प्रोक्तं रा
झा जो न! तव पुत्र शालिभई दर्शय ? तयोक्तं राजेंद्र! ममात्मजः शालिनद्रः कदाचिदपि ब. हिन याति. गृहांतरे क्रीडति, यतो हे देव ! गृहागमनेन ममानुग्रहः क्रियतां ? श्रेणिकोऽपि को. तुकविलोकनकृते तत्तथा प्रत्यपद्यत, 'कियत्कालावधि विधाय नद्रा गृहं गता, ततः सा चदा स्वगृ. द्वापाजगृहं यावद्दिचित्ररत्नमणिमाणिक्यमंमितां हर्यश्रेणिं हट्टशोनां च विधाय राजानमाकारया. मास, तयाहूतो राजा मंत्र्यादिन्निः परिवृतो मार्गे गृहादृशोज मार्गशोभा चालोकयन शालिनद्रवे. श्म ययौ. तत्कीदृशं?-वर्णस्तंगोपरि पेंख-दिंद्रनीलाश्मतोरणं ।। मौक्तिकस्वस्तिकश्रेणि-दं. तरदार नृतलं ॥१॥ दिव्यवस्वकृतोसोच । सुगंधद्रव्यधूपितं । वि दिव्यविमानानां । प्रतिमानमिः व स्थितं ॥॥ वीशामीशः श्रेणिको विस्मयस्मेरलोचनम्तद्देश्म विवेश. क्रमेणैकां वृमिकां समा. रूढः, एवं द्वितीयां तृतीयां यावचतुर्थी नृमि गत्वा सिंहासने नपाविशत्. ततो ना सप्तम्यां भुवि शालिगडांतिके गत्वैवमवोचत्, हे पुत्र! श्रेणिक हायातोऽस्ति, त्वमागत्य तं विलोकय ? ततः शालिगः श्रेणिकनामकं क्रेतव्यं वस्तु भावोति मत्वा मातरमुवाच, हे मातस्त्वं यन्मूख्यं जानासि
For Private And Personal Use Only