________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः | भद्रकारिणी नद्रा करोति, शालिभद्रः केवलं पूर्वदानफलमेव भुक्ते.
। अन्येाः केचन वणिजो रत्नकंबलवियार्थ श्रेणिक नृपाय तन्मृत्यं कययित्वादर्शयन्. श्रेणि मंजूषा
कोऽपि तान महान झात्वा नाग्रहीत. ततस्ते वणिजः शालिजदनिकेतनं जग्मुः. तांश्च रत्नकंब लांस्तदुक्तमूख्येन जाग्रहीत्. एतद् वृत्तांत झात्वा श्रेणिकपट्टराझी चेल्लणा श्रेणिकपार्श्वे रत्नकंबलं ययाचे. स्वामिन् महामूल्योऽपि कंबलो मद्योग्य एको गृह्यतां? ततो राझा यथोक्तमूल्येन वणिजां पार्श्व एको कंबलो मार्गितः, तैरुक्तं ते सर्वेऽपि कंवला भद्रया गृहीताः, ततो राझा चिंतितं भाद्रया वाणिज्यार्थ गृहीता :विष्यति, यतोऽहं तत्पार्थादेकं गृहीतमूल्येन समानयामीति विमृश्य श्रेणि क एक प्रवीणपुरुषं मुख्यदानात्कंबलादानहेतवे नापार्श्व प्राहिणोत. तेन गत्वा नाडा याचिता. जो ज रत्नकंबलं देहि ? राझा मृत्यदानेन मार्गितमस्ति, नद्रोचे जो नद्र! ते तु रत्नकंबलाः षोमशापि विधा विधा कृत्वा शालिनद्रप्रियावादप्रोजनीकृत्य त्यक्ताः, तत्त्वं रातिके गत्वा कथय ?
यदि तेन कार्य जवति तर्हि राजानं पृष्ट्वामून गृहाण? तेन गत्वा राझोऽग्रे तयैव विझतं. एतच 1नं श्रुत्वा चेल्बणा राजानं कथयति, राजन्नस्माकं वणजां चांतरं पश्य रीरीहेनोरिख ? चिंतितं राज्ञा
For Private And Personal Use Only