________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः | पशाखीव स ववृषे. अर्थकदा तत्पुरश्रेष्टिनो निजा द्वात्रिंशत्कन्याः शालिनद्राय प्रदातुं गोन) । मंजूषः
ष्टिनं ययाचिरे. तेषां श्रेष्टिनां वचनं श्रुत्वा प्रहृष्टो गोगः शालिगण सार्व ताः कन्यका महामहेन पर्यणाययत्. शालिनद्रो विमानसदृशे मंदिरे ताभिः सार्धं विललास. देववधूमिः समं देव श्व स शालिनद्रः सर्वानंदमन्नो रात्रिदिवसयोरंतरं न विवेद. यतस्तस्य जोगसामग्री स्वयं तत्पित रावपूरयतां. एकसिन दिने श्रीमन्महावीरवाणीं श्रुत्वा संजातवैराग्यः श्रेष्टी गोनद्रो वीरपादमूले व्रतं गृहीत्वा सम्यगाराध्य प्रांते विधिनानशनं कृत्वा देवलोकं जगाम. अधिज्ञानतो गोजद्रष्टिदेवः शालिनई निजात्मजं ज्ञात्वा तत्पुण्यावर्जितः पुत्रवात्सत्यतत्परोऽनृत्. तेन सोऽनुवासरं कल्पशाखीव दिव्यानि वस्त्रनेपथ्यसुगंधकर्पूरादीनि सनार्यस्य शालिनद्रस्यापयामास. दं पूर्वदत्तफलं, यतःश्रीनाजेयजिनेश्वरो धनमवे श्रेयः श्रियामाश्रयः । श्रेयांसः स च मूलदेवनृपतिः सा नंदना चंदना ॥ धन्योऽयं कृतपुण्यकः शुजमनाः श्रीशालिनद्रस्तथा । सर्वेऽप्युत्तमदानदानविधिना जाता जगदिश्रुताः ॥ १॥ अन्नदातुरवस्तीर्थ-करोऽपि कुरुते करं ॥ तच दानं नवेत्पात्र-दत्तं बहुफलं यतः । ॥२॥ एवंविधं सुपात्रे दत्तं दानं फलितं शालिनद्रस्य, यत्किंचिद् गृहोचितं कार्य गवति तत्सर्व
For Private And Personal Use Only