________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsuri Gyanmandini
धर्म- द्यत ॥ चित्तं वित्तं च पात्रं च । त्रिवेणीसंगमो ह्ययं ॥२॥ इति शुधनावनां चावयन् संगमकः | मंजूषा
पायससंभृतं स्थालं समुत्पाट्य समुत्तस्थौ, साधुरप्यनुग्रहबुट्या पात्रं दधौ, सोवि निस्तीर्णोऽस्मीति
बुट्या साधवे सर्व ददौ, करुणापरो मुनिस्तदन्नं गृहीत्वा वने ययो, पारणकं कृत्वा च स्वस्थमना. १००
स्तस्थौ, समागता धन्या, मेने भुक्तमनेन, तत्पुनः पायसं ददौ, सोऽप्यतृप्तः पायसमाकंत्र यावद् बु. जुजे, परं तदन्नं तस्य यामिन्यां न जीर्ण, ततो विशूचिका जाता, स संगमः साधुदानं स्मरन् व्यपद्यत. तेन साधुदानप्रभावेण राजगृहे नगरे गोष्टिनो नाया नद्राया नदरे स पुत्रत्वेना. नवत. ततः सा शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यत्. तं स्वप्नं च सा नर्तुः शशंस. नोंक्तं तव वरी. यान पुत्रो जावी.
ततः सा गदा गोभद्रष्टिना संपूर्यमाणदोहदा पूर्ण काले नष्करं तिद्योतितदिह मुख त. नयरत्नमसूत. सुनिष्पन्नशालिक्षेत्रस्वप्नानुसारेण तस्य सूनोः शुने दिने पितरौ शुजां शालिनद्र ३ त्यनियां चक्रतुः स पंचनिर्धात्रीनिः परिपाव्यमानः क्रमावृधे. क्रमाकिंचिदूनाष्टवर्षीयः पित्रा कला अध्यापितः. क्रमेण मित्रः सह कीमन् संप्राप्तयौवनो युवतीजनमनोनयनानंदकरो मेरुनुमौ क.
For Private And Personal Use Only