________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
धर्मः । तत्कास्य ? अत्रार्थ त्वमेव प्रमाणं, किं मम प्रश्नेनेति. ततो नद्राप्येवमुवाच, हे वत्सेदं वस्तु केतव्यं मंजूषा
| नास्ति, किंत्वसौ सर्वलोकनायो विश्वविख्यात यावयोः स्वामी श्रेणिको राद, तत् श्रुत्वा सविपादः
शालिनद्र एवमचिंतयत्, धिक् सांसारिकं मुखं! यन्ममाप्युपरि गजान्यो वर्तते, ततो मया किं त १०४
पस्तप्तं ? अथाहं श्रीवीरचरणांतिके दीदां गृहीष्यामि, अतं पारवश्य विवशैर्नोगादिभिः, दुःखानुवि. छैः सांसारिकैः सुखै रिति.
एवं संवेगयुक्तोऽपि मातुरुपरोधतो नार्यासहितो राजानमन्येत्य विनयान्वितोऽनमत्, राझा श्रेणिकेन शालिजद्रों के निवेश्य सस्वजे, श्रेणिकोसंगसंस्थं बालं शालिनममिसंयोगे मदनपिं डमिव विलीयमानं वीक्ष्य राजानंप्रति ना जगाद देवायं मुच्यतां? यतोऽयं मनुष्योऽपि मानुष्य माव्यगंधेन वाध्यते, यतो देवमौ गतोऽस्य जनकः सचार्यस्यास्य दिव्यनेपथ्यवस्त्रांगरागादि प्रतिवासरं दत्ते. ततो राझा विसृष्टः शालिनद्रः सप्तम ऋमिकां ययौ. नव्या प्रोक्तो नृपः स्वामिन्नद्यात्रैव
जोक्तव्यमिति. नद्रादादिण्यतस्तत्प्रतिपन्नवान्. ततस्तत्रैव गृहवाप्यां स्नानं कृतवतो नृपस्य हस्तादंगु |लीयकं वाप्यंचसि पपात, पतिस्तदितस्ततो यावदन्वेषयामास तावद्रा दासीं समादिशत, जो स
For Private And Personal Use Only