________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१०५
धर्मः | खि! वाप्यंजोऽन्यत्र त्यज्यतां? यथा राझो मुद्रिका प्रकटीजवति, दास्या तथैव कृते दिव्याभरणम
ध्यगमंगारानं स्वांगुलीयं वीक्ष्य राजा विसिब्मिये, किमेतदिति राझोक्ते दास्यवोचत्, यथा-न. तं देवदेवस्य । न नृतं यच्च चक्रिणः ।। सुवर्णमपि निर्माल्यं । नान्यस्य मत्प्रभु विना ॥१॥ हे राजेंड! सनार्यस्य शालिनऽस्येह निर्मात्यं निवीयते. तान्यानरणानि समालोक्य राजा चिंतय. ति, एष शालिन्नडो धन्यः, अहमपि धन्यो यस्य राज्ये व्यवहारिण ईदृशाः संति. ततः श्रेणिक स्तत्र सपरिवारो बुभुजे. जोजनानंतरं जद्रया स वस्त्रालंकरणादिभिः सत्कारितः, पुष्पादिन्निः पूजि. तः स्वगृहं ययौ. वैराग्यवासनया वासितः शालिनद्रो यावता गृहे निष्टति तावता धर्ममित्रेणागत्य विज्ञप्तं हे मित्र ! चतुझानधरः सुरासुरनमस्कृतो मूर्तिमान धर्म व धर्म द्योतयन् धर्मघोषाभिधो मु. निर्मयां विचरन्निहोद्याने समागतः. ततः शालिनद्रो हर्षादुन्न्वसितरोमकूपो रथं समारुह्य गुवैतिके गत्वा प्रदक्षिणां दत्वा वंदित्वा यथावग्रहे समुपाविशत्. धर्मघोषगुरुरपि तं शालिनई धर्माह झावा धर्मदेशनां करोति, यथा-अथिरेण थिरो समलेण । निम्मलो परवसेण साहीणो ॥ देहेण जविढप्प। धम्मो ता किं न पड़ातं ॥१॥
For Private And Personal Use Only