________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | न्येद्युर्जगद्दद्यः श्रीवीरस्वामी जन्यजीवान् प्रतिबोधयन् वैनार गिरौ समवासार्थात्, तदा श्रेणिक नृपतिमंजूषा जयकुमारकृतपुण्यका दिपरिवारयुक्तः श्रीवीरं वंदितुं ययौ, श्रीवीरोऽपि धर्मोपदेशं कथयति, यथाधर्मः कल्पः पुंसां । धर्मः सर्वार्थसिद्धिदः ॥ धर्मः कामदुधा धेनु - स्तस्मा विधीयतां ||१|| १२६ | धर्मदेशनांते कृतपुण्यः कृतांजलिः पपन्न, नगवन्! केन कर्मणांतरांतरा संपदश्च विपदश्च मेऽनवन? श्रीवीरेणोक्तं सर्व पूर्वनवार्जितमेतत्, तथाहि
पूर्वगवे श्रीपुरेवं गोपालदारको वत्सपालकोऽनूः परं निर्धनः एकस्मिन् दिने परमानं गृहे गृहे निष्पाद्यमानं वीदय मातरंप्रति जगौ, हे मातर्मह्यं परमान्नं देहि ? यंत्रा रुदती जगौ हे पुत्र ! मम गृहे किमपि नास्ति, कथं परमान्नं ददामि ? यतः - पन्नं नास्ति जलं नास्ति । नास्ति मुद्गा युगंधरी || धान्यं सलवणं नास्ति । तन्नास्ति यच नुज्यते ॥ १ ॥ ततस्तां रुदंतों बालं च रुदंतं वीदय प्रातिवेश्मिकीनार्यस्तंरुलदुग्धघृतार्करादि तस्यै ददुः तेन च तया परमान्नं निष्पादितं पुत्राय च परमान परिवेश्य सा कस्मैचित्कार्याय प्रातिवेश्मिकीगृहे ययौ इतो मासपणपारण के साधुयं तत्र विहर्तुमागतं, साधुदयं कृपशरीरं चारित्रपालं च वीक्ष्य दध्यौ गोपालवालः, यथा - हो मे
For Private And Personal Use Only