________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsun Gyanmandir
१५५
धर्म | स, या या स्त्री सा सर्वाप्यपत्ययुता पंचपंचमोदकान्विता यदं नत्वा द्वितीयहारेण निर्गतु, तस्यामंजूषा
श्च कुशलं नविष्यति, नो चेन्मरणं जविष्यति, अग्रेतनचतुर्दश्यां चागंतव्यं. ततश्चतुर्दश्यामचयक मारः कृतपुण्यकयुतः प्रासादपार्श्वेऽभ्येत्योपविष्टः, तदानीं सर्वा नगरनार्यः स्वापत्ययुता मोदकैः स्था. लं भृत्वा एकहारेण प्रासादमध्ये प्रविश्य मोदकांश्च दौकयित्य यदं प्रणम्य द्वितीयहारेण निर्याति. श्तश्च सा वृछा चतुर्वधूचतुःपुत्रयुता यदं नंतुमागात्, तदा कृतपुण्यकोऽजयंप्रत्याह, जो अन्य ! एषा सा वृक्षा, एताश्च मे वध्वः, एते च मे पुत्रा इति. यावता सा स्थविरा वधूयुता मोदकस्था लं पुरो मुक्त्वा प्रणमति तावता ते चत्वारः पुत्रा यदपायें गताः, यतः-तात तातेति जलपंतः। प्रमोदोत्फुल्ललोचनाः ॥ यदाकपालिपब्यंक-मध्यासुम्तनयास्तदा ।। १॥ तदा कश्चिद्यदस्य श्मश्रृणि विलमः, कश्चिदरे, कश्चिन्मस्तके च, तदानयेन तत्रैत्योक्तममी ते चत्वारः पुत्राः, एता च. तस्रस्तव पल्यः, एषा च सा वृति. ततः सा वृछा वधूसहिता गृहे गता, अनयेन पृष्टे स्वसेवकान मुक्त्वा तद्गृहं झातं. ततोऽजयकुमारेण सर्व तद्गृहसारं कृतपुण्यकाय दत्तं, किंचिघ्नं दत्वा वृक्षा च पृथकारिता. अथ सानंगसेना वेश्यापि तत्राकारिता. एवं कृतपुण्यकस्य सप्त प्रिया बनवुः. य.
For Private And Personal Use Only