________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kalassagarsun Gyanmand
धर्मः | यथा कंदर्पस्य रत्या प्रीत्या वा, यथा शच्येऽस्य, यथा श्रिया कृष्णस्य, यथा गौर्या नवस्य, तथा मंजूषा
मनोरमया कृतपुण्यस्येति. ततोऽभयकुमारेण सह कृतपुण्यस्य प्रीतिर्जाता. अथकदा रहस्य जयकु.
माराग्रे कृतपुण्येन स्वसंनवपुत्रचतुष्टयोत्पत्तिस्वरूपं निरूपितं, अस्मिन् पुरे मम चतुःपुत्रसंयुताश्चत१२४
स्रः पान्यो वर्तते, परं तन्मंदिरं न वेद्मि. अन्यकुमारेण हास्यपूर्व प्रोक्तमहो तव चातुर्य ! यत्र हादश वर्षाणि स्थितस्तद्गृहं न झायते! कृतपुण्येनोक्तं सुप्त एव तया वृघ्या सप्तभूमिधवलगृहे ना. त्वा सप्तम म्यामहं स्थापितः, तत्र द्वादश वर्षाएयतीतानि, तत नत्तार्य पुनस्तस्मिन्नेव स्थाने मुक्तः. अतोऽहं तद्गृहं कथं जाने? यायकुमारेणोक्तं ये तव पुत्राः संति ते त्वामुपलक्ष्यति नवा? कृतपुण्य केनोक्तं ते मम श्मश्रु करेणाकर्षयंतोऽऋवन्. ममांके नपविश्य तात तातेति जल्पंतश्चानु. वन् , अजयोऽवदत्त्वं ताः पत्नीरुपलदायसि न वा ? तेनोक्तं सम्यगुपतदयामि, अन्योऽवक्तास्ते व स्नीः पुत्रयुता अहं प्रकटीकरिष्यामि.
अथाजयकुमारेण विहारो महान प्रासादः कारितः, एकेन हारेण प्रविश्यते, द्वितीयेन हारे| ण च निर्गम्यते, तत्र कृतपुण्यकरूपतुल्या यदप्रतिमा स्थापिता. ततोऽनयो नगरे पटई वादयामा
For Private And Personal Use Only