________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म तस्मै हि राज्याधं सुता च दास्यते, ततो राजा हृष्टः. बाजयकुमारेण स्वजनपरिवारपस्वृितः कां. मंजूषा
दविकः समाकारितः. कांदविको हृष्टः स्वजनपरिवारपरिवृतो वयवस्त्राभरणानि परिचाय राजाग्रे समा.
गात. अनयकुमारेण सन्मानितः पृष्टं च भो कांदविक! त्वयेदं रत्नं क प्राप्तं? तेनोक्तं मम गृहे १२३
क्रमागतमस्ति. ततोऽजयकुमारेण पूर्वशिक्षितान् स्वसेवकानाकार्य प्रोक्तमस्य राज्याधे कन्यायुतं दी. यतां? ततस्ते राजपुरुषा मंत्रिप्रेरिताः कंवादिनिस्तं तथाताडयन यथा दणमेकं स निश्चेष्टः कष्टीन. तः, पुनरपि क्षणेन स स्वस्थीनृतः, पुनरयनयोऽवग्नो कांदविक! सत्यं ब्रूहि त्वयेदं जलकांतरत्रं कलब्ध ? यदि सत्यं न कथयिष्यसि तदाधुनामुनिः कंबानिस्तामनान्मृत्युमवाप्स्यसि. मरणभयात कांदविकेनामूलचूलतो रत्नप्राप्तिवृत्तांतः सर्वः प्रोक्तः. ततो राकानयकुमारखचनेन कृतपुण्याय राज्या. र्धसहिता मनोरमा दत्ता. ततोऽनयकुमारो ग्रामैकसहितामेकां कांदविककुलोत्पन्नां कन्यां तस्मै कां. दविकाय पादेशादापयामास, यतो राझोक्तं निष्फलं न जवति. ततोऽसौ वर्येनारूढं कृतपुण्यं म. नोरमाप्रियायुतं वादित्रवादनपुरस्सरं गृहे प्रेषयामास.
अजयकुमारं तदा खोकाः स्तुतिस्म, धन्य एषोऽनयकुमारो येन सदृशः संयोगो मिलितः. !
For Private And Personal Use Only