________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandiri
धर्मः साम्राज्यलक्ष्मी ॥ अथ निरुपमसम्यम्झानचारित्रलक्ष्मी । त्रिनुवनपतिराप श्रेयसी शर्मतकमीं ॥१॥। मंजूषा
एतेन श्रीऋषनदेवचरित्रदिग्मात्रकीर्तनेन धणसबवाहजम्मे' इति प्रपंचितं. इति श्रीस्पननाथचरित्रं समाप्तमिति. अथानयदानं दर्शयन् तदुदृष्टांतमाह
॥ मूलम् ॥ करुणा दिन्नदाणो। जम्मंतरगहियपुमकिरियाणो ॥ तिबयरच किरिदि। संपत्तो संतिनाहोवि ।। ६ ।। व्याख्या- करुणात्ति' करुणया पारापताय दिन्नं' दत्तं दानं जीवितदानं येन स तथा, अत एव 'जम्मंतरेत्ति 'जन्मांतरे, एकस्माऊन्मनोऽन्यजन्मांतरं त. स्मिन् जन्मांतरे पूर्वजव श्त्यर्थः. गृहीतमंगीकृतं 'पुणकिरियाणोति ' पुण्यमेव ऋयाणकं येन म तथा. तेन कारणेन तिबयरत्ति' षोडशतीर्थकरः पंचमचक्री च तयोः ऋ िलक्ष्मी संपत्तोत्ति' संप्राप्तः शांतिनाथोऽपि. इंदं पूर्व नवसंचिताभयदानफलमिति गायादरार्थः॥ ६॥ विस्तरार्थस्तु कथानकादवसेयः, तत्कथानकं च द्वादशजवाख्यानपूर्वकं कथ्यते यया-श्रीषेणो नृपतिः १ कुरी मिथुनकः १ सौधर्मकटपे सुरो ३ । वैताढ्येऽमिततेजखेचरपति ४ देवोत्तमः प्राणते ५ ।। रामः श्री. अपराजितो ६ ऽच्युतपति 9 वज्रायुधो निर्जरो। ग्रैवेये ए नृपति १० स्त्वनुत्तरसुरः ११ शांतिः
For Private And Personal Use Only