________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- ति, परं मलदेवोऽतीवातप्रसंगी तेन परिधानांशुकमपि तस्य शरीरे न तिष्टति, तदपि गते हा. मंजूषा स्यात
स्यति, तदानीं देवदत्तया प्रोक्तं, हे स्वामिन् ! महतां कलंककारणं हातव्यसनं त्यज? यतः-शृतं
सर्वापदां धाम । गतं दिव्यंति दुर्धियः ॥ तेन कुलमालिन्यं । द्यूतं च श्लाघतेऽधमः॥१॥ एवं १०१
वारंवारं विनयेन वेश्योक्तोऽपि स व्यसनं न तत्याज. तश्च देवदत्ताया गाढानुरक्तः पूर्वप्रसंग्यचल. नामा सार्थवाहपुत्रो दानप्रसंगी धनवान देवदत्ताजननी वस्त्राभरणादि यन्मार्गयति तत्सर्व समर्पयति, स च मूलदेवोपरि द्वेषं वति, तथा बिदाणि विलोकयति. सोऽपि मूलदेवस्तस्य जीन्या सति तस्मिन् गृहे न प्रविशति, यत एकस्मिन् करवाले दो प्रतीकारी न स्तः. एकस्मिन दिने मात्रा प्रोक्तं हे पुत्रि देवदत्ते! एनं निर्धनं द्यूतव्यसनिनं मूलदेवं परिहर ? अचलं श्रेष्टिपुत्रं दानकल्पतरूं चांगीकुरु ? तया नणितं हे मात हमेकांतेन धनानुरागिणी, किं त्वहं गुणानुरागिणी, मम गुणेब्वेव प्रतिबंधः. जनन्या प्रोक्तं कीदृशास्तस्य द्यूतकारस्य गुणाः? तया जणितं हे मातः केवलं गुएवाने वैषः, यतः-धीरो जदारचित्तो । दक्षिणमहोयही कलानिनणो॥ पियवासी अकया । गुणाणराई विसेसा ॥१॥ अतो न त्यजाम्येनं. ततः सा कुट्रिनी दृष्टांत देवदत्तां बोधयति, य.
For Private And Personal Use Only