________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धम
मंजूषा
था - लक्त के मार्गिते सा नीरसमलक्तकं ददाति, ईक्षुदंडे प्रार्थिते ईत्वचां ददाति, कुसुमे या चिते कुसुमविटं ददाति, कुंने याचिते च ढंकनिकां ददाति इति कृत्वा च वदति हे पुत्र ! यत एनं पुरुषाधमं निर्धनं व्यसनिनं त्यज ? धनदोपममचलं च गज? यथा ते सर्वसमीहितं कल्पवृक्ष१०२ वत्पूरयति. देवदत्तया चिंतितमेषा किमपि न जानाति, अतोऽहं जनन्या दर्शयामि द्वयोर्विवेकं. एकदा तया मात्रे प्रोक्तं हे मातस्त्वमचलपार्श्वे ईकु मार्गय ? तया तस्य कथितं, तेनापीष्टीनां श कटं भृत्वा प्रेषितं, मात्रोक्तं हे पुत्र ! यथेया दवे यष्टीः तयोक्तं हे मातः किमहं करिणी ? य. देता ईष्टयामि तया भणितं पुत्रि ! एष उदारचित्तः, तेनेदमेतावत्प्रेषितं. तयोक्तं हेमातर मूलदेवचातुर्य तव दर्शयामि, एवमुक्त्वा माधवीनामदासी समाकारिता, नक्तं च-नो माथवि! मूलदेव गत्वा वद ? यथा देवदत्तेनुं याचते, माधविकया याचितो मूलदेवः, मूलदेवेन गृहते है ईक्षुयष्टि, निस्वचीकृते च.
ततस्तयोर्ग्रथिहीनांगुलक्ष्यमिता खंडाः कृताः, ते चोर्ध्वं दिर्भिन्नाः, पश्चात्तान् किंचित्किंचि चलानिर्जित्वा कर्पूरवासितान् कृत्वा नवशरावद्दये चिक्षेप. ततस्तलाईवाससा विधाय वातायना
For Private And Personal Use Only.