________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म-भिमुख संस्थाप्य देवदत्तायै प्रेषयामास. माधवी तानीभुखंडार देवदत्ताय चार्पयामास. तया जननी
जणिता, हे मातः प्रेदस्व पुरुषयोरंतरं. अतोऽहं मूलदेवगुणानुरक्ता, न त्वहं धनानिलाषिणी, अ. मंजूपा
| क्वया चिंतितं. मम पुत्री देवदत्ता मूलदेवेऽत्यंत रक्ता तं न त्यजति, ततोऽहं केनाप्युपायेन त्याज. यामि. यथापमानेन स देशांतरं याति, ततश्च सुस्थं नवति. एवं विचिंत्यैकस्मिन् दिनेऽकयाचलो गणितः, जो अचल ! त्वमलीकं ग्रामांतरगमनं देवदत्ताग्रे कथय ? तेन देवदत्ताग्रे कथितमहं ग्रामांतरं यामि. तं ग्रामांतरगतं झात्वा गृहाभ्यंतरे तया मूलदेवः प्रवेशितः, तस्या जनन्याचलस्य झा. पितं, समागतोऽचलो महासामय्या, अचलो गृहान्यंतरे प्रविशति यावत्तावद्देवदत्तया मूलदेवस्योक्तमन्यत्र कुत्रापि गोप्यस्थानं नास्ति ततस्त्वं पव्यंकस्याधः दाणमेकं तिष्ट? यावदेषोऽचलोऽन्यत्र याति. इत्युक्त्वा तया मूलदेवः पव्यंकाधः स्थापितः, अकया संशितोऽचलः समागत्य पढ्यकोपरि निषामः, अचलेनोक्तं स्नानसामग्री कुरु ? देवदत्तया चणितं पव्यंकादुत्तिष्ट ? स्नानोचितं वस्त्रं च प. रिधेहि ? येनाहमभ्यंगं करोमि. अचलेनोक्तं मया दृष्टोऽद्य स्वप्नो यथा परिहितवस्त्रः पथ्यंके स्थित | एवाहं स्नातः. तत्सर्वं मम स्वमदृष्टं वं सफलं कुरु ? देवदत्तया कथितं स्वामिन् किमर्थ महा तू.
For Private And Personal Use Only