SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi धर्म- लिका विनाश्यते ? घचलेनोक्तमितोऽपि विशिष्टतरां तूलिकां ते दास्यामि, किमनया तृलिकया? | मंजूषा - जनन्योक्तमेवं भवतु, देवदत्ता तूष्णीका स्थिता. अचलस्तस्यामेव शय्यायां स्थित्वा तैलान्यंजनो हर्तनखलिदालनादिकं तथा चक्रे यथा पल्यंकाधःस्थो मूलदेवः खव्याद्यशुचिखरंटितोऽनृत्. जन१४ न्या संझया मूलदेवः पयंकाधोनागे दर्शितः, अचलेन स्वपुरुषैाहितः, चौखद्रको जणितश्च नो मूलदेव ! निरूपय यदि कोऽप्यस्ति शरायः, मूलदेवेन चतुर्दिक्षु विलोकितं, दृष्टाश्चतुर्दिक्षु सायुधा अचलपुरुषाः, तैर्वेष्टितं खं दृष्ट्वा तेन चिंतितमेते सायुधाः, अहं च निरायुधः, अतः पौरुषस्यावस. रो नास्ति, इति विचिंत्यापदि स्थितेन मूलदेवेनोक्तं नो अचल! यत्ते रोचते तत्कुरु? अचलेन चिंतितमाकृत्या झायते एष कश्चिदुत्तमपुरुषः, सुलनान्येव महापुरुषस्यापि व्यसनानि, यतः-को एल सया सुहिन । कस्सवि लबी थिराइं पेमाइं॥ कस्सवि न होइ खलियं | जण कोविन खं. डिन विहिणा ॥१॥ इति विचिंत्याचलेनोक्तं जो मूलदेव! सांप्रतं वं मया मुक्तः, कदाचिदवसरेऽहमपि त्वया मोच्यः. ततो विमनस्को नगरानिर्गतो मूलदेवश्चिंतयति-नटविटभटसक्तां सत्यशौचादिमुक्तां । क For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy