________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर विद्यार।
१०५
चलतः, किं करोमि
न सरोवरे गत्वा
मि, यथानेन
धर्म | पटशतनिधानं शिष्टनिंदानिदानं ।। धननिधनविधानं सजणानां पिधानं । परनवविपदानां कः प. मंजूषा
णस्त्री भजेत ॥ १॥ विणघा मुहरसिया । नेहविहूणा विलग्गए कंठं ॥ पडा कर विधारं । व. लहमसारिबिया वेसा ॥१॥ अहो अचलेनाहं छलितः, किं करोमि ? प्रथमं सरोवरे गत्वा स्ना. नं करोमीति चिंतयता तेन सरोवरे गत्वा स्नानं कृतं, कस्मिंश्चिद्देशे गत्वैतस्य काचिहिपत्ति करो. मि, यथानेन मम विरूपमाचरितं तथाहमपि तस्य विरूपमाचरामि. एवं वैरनिर्यातनं च कृत्वा स्वस्थो नवामि, ततश्चलितोऽसौ बेनातटानिमुख, मार्गे ग्रामनगरादि मुंचन प्राप्तोऽसौ हादशयोजनमा नामेकामटवी. तत्र प्रविशन मूलदेवाश्चिंतयति यदि कश्चिद् द्वितीयः सखा लन्यते तदा सुखेनाटवीपारो लन्यते. तावतैवागतः कश्चित्सुंदराकृतिः शंबलसक्थुकग्रंथिधारकष्टकब्राह्मणः, अनेन पृष्टं नो विप्र! त्वं कुत्र यासि ? तेनोक्तमस्या बटव्या अंते, कांचिद्वं गत्वाग्रे वीरनिधाननाम ग्रामो वर्तते, तत्राहं गमिष्यामि. ततो विप्रेण पृष्टं त्वं कुत्र यासि ? मृलदेवेनोक्तमहं बेन्नातटे गमिष्यामि. ततो हावप्येकीनृयाटव्यां प्रविष्टौ, मार्गे वार्ता कुर्वाणौ तौ गलतश्च, एवं गलतोस्तयोर्मध्याह्नसमयो | जातः, मार्गे गबदुभ्यां ताभ्यां जलपूर्णमेकं सरो दृष्टं, ब्राह्मणेनोक्तमावामस्मिन् सरोवरे क्षणमेकं
For Private And Personal Use Only