________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kalassagarsur Gyanmandiri
धम- विश्रामार्थ तिष्टावः. ततस्तत्र गत्वा तौ हावपि निर्मलनीरे लातो. पालिस्थितवृदाबायायां च स्थिः । - तो, टक्कविश्रेण शंक्लग्रंथिकातः कर्षितं नाजनं, तस्मिन् जाजने सक्थुकं जलमिश्रं कृत्वा स खादितुं
लमः, मूलदेवश्चिंतयति विप्रजातय ईदृशा एव कुधार्ता नवंति, नदणानंतरमेव मम किंचिदास्य १०६
ति, विप्रोऽपि तदनं मुक्त्वा शंबलग्रंथिकां वबंध, ततोऽग्रे हावपि चलितो, मृलदेवेन चिंतितमपराह्ने दास्यति, अग्रे गत्वा तथैव चुक्तं, परं किंचिदपि न दत्तं, मूलदेवेन पुनश्चिंतितं कल्ये दास्यति, श्त्यालाया च मार्गे स तेन सह गबति.
एवं गबतोस्तयो रजनी समागता, ततो मार्ग मुक्त्वा हावायेकस्य वटस्याधः सुप्तौ. प्रत्यूषे त. थैवोडाय मार्गे चलितो, मध्याह्ने तथैव जुक्तं विप्रेण, परं मूखदेवस्य तथैव किमपि न दत्तं, एवं तृतीये दिने चिंतितं मूलदेवेन सांप्रतं निस्तीर्णप्रायाटवी, तेनावश्यमेवाद्य किंचिद्दास्यत्येष विप्रः, त. थापि किमपि न दत्तं, एवमटवीमुलंध्याग्रे गलता विप्रेणोक्तं नो नष तव मार्गोऽनेन मार्गेण त्वं यादि? बहमनेन मार्गेण यामि, एवमुक्त्वा यावता स विप्रो याति तावता मूलदेवेनोक्तं नो ना जाहं तव प्रसादेनैतावती मिमागतः, मूलदेवनामाहं दत्रियो बेन्नातटे यामि, यदि तब प्रयोजनं |
For Private And Personal Use Only