________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१०७
धर्म:| किमपि भवति तदा समागळेईनातटे, पुनः कुमारेणोक्तं तप किं नाम? तेनोक्तं सिघजटो जनः । मंजूषा
कृतनिघृणशर्मेत्यपरनामाहं, एवमुक्त्वा विप्रः स्वग्रामे गतः, मूलदेवो बेन्नातटनगरानिमुख चलितः, मार्गे कश्चिद् ग्रामः समागतः, तत्र प्रविष्टः क्षुधार्तोऽसौ निदायै नमति, तेन मुलदेवेन निदायै भ्रमता कुल्माषा लब्धाः, नान्यक्किमपि लब्धं, तान गृहीत्वा स गतो जलाशयानिमुख. ___ तस्मिन् समये कश्चिन्महामुनिस्तपःशोषितशरीरो महानुनावो महातपस्वी मासोपवासपारणके निदार्थ तस्मिन ग्रामे प्रविशन मूलदेवेन दृष्टः, तं मुनिवरं दृष्ट्वा हर्षवशोत्पन्नरोमांचकंचुकितशरीरो मूलदेवाश्चंतयति, धन्योऽहं कृतपुण्योऽहं येन मयास्मिन कालेऽस्मिन्नवसरे एष महातपखी साधः कल्पवृदोपमो मया प्राप्तः, ततो ममावश्यं महानुदयो कल्याणं च भविष्यतः, यथा-मरुबलीए जह कप्परुको । दरिहगेहे जह हेमवुठी ।। मायंगगेहे जह हबिराया । मुणीमहप्पा तह सम्ह ए. सो॥१॥ किंच-दसणनाणविसुर । पंचमहत्वयसमाहियं धीरं ॥ खंतीमवश्याव-जुत्तं मत्तिपहाणं च ॥ १ ॥ सशायशाणतवो-वहाणनिरयं विसुब्लेसागं ॥ पंचसमियं तिगुत्तं । अकि| चणं चत्तगिहिसंग ॥५॥ सत्तमुखित्ते ववियं । विसुघसघाजलेण संसित्तं । निहियं तु दवसस्सं
For Private And Personal Use Only