________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- ।। इह परलोए य ंतफलं ॥ ३ ॥ तेनास्मिन् काले एतान कुल्मापानस्य महामुनेर्दत्वा पार कं कारयामि, यतोऽयं में दायको ग्रामः, एष महामुनिरेकवारं दर्शनं दत्वा निवर्तयति, यहं तु चित्रमंजूषा वारं जांवा जांवा पुनः कुल्माषानानयिष्ये, ग्रामोऽप्यासन्नोऽस्ति, एवं चिंतयित्वा तस्मै मुनयेऽत्याग्र हे ते कुल्माषा मूलदेवेन समर्पिताः, भगवता मुनिवरेण परिणामप्रकर्षेण व्यादिशुष्मन्नं ज्ञात्वा जो धर्मशील! स्तोकं देहीत्युक्त्वा पात्रं घृतं मूलदेवेनापि जावेन दानं दत्तं वर्धमानपरिणामेनेदं पठितं च, यथा-धन्नाणं खु नराणं । कुम्मासा हुति साहुपारणए । तस्मिन् समये मूलदेवनक्तिं वीच्याकाशगामिस्थदेवतया गणितं, जो पुत्र मूलदेव ! त्वया सुंदरं कृतं यन्मुनिन्यो दा नं दत्तं, तेनादं तुष्टा पूर्वोक्तगाथार्धेन यत्तुभ्यं रोचते तद्याचख ? मृलदेवेनोत्तरार्धेन चलितं यथा -गणियं च देवदत्तं । दंतिसहस्सं च र च ॥ १ ॥ पुनर्देवतया नणितं हे पुत्र ! निश्चिंतो विचर? प्रवश्यं ते मुनिचरणानुजावतोऽहं स्तोकेनैव कालेन तव मार्गितं सर्वे संपादयिष्ये, मूलदेवेन भणितमेवमेवास्तु त्वयोक्तं सर्वमहं लप्स्ये मुनिवरस्तां निदां खात्वा पुनरेवोद्यानं गतः, मूलदेवोऽपि साधुं नत्वा निवर्तितः, पुनरेव गतस्तं ग्रामं, तब तेन लब्धापरा त्रिका, नोजनं कृत्वा चा
For Private And Personal Use Only