________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१
धर्म | ग्रेचलितो बेन्नातटानिमुखं, एवं क्रमेण प्राप्तो बेतिटनगरं, तत्र रात्री सुप्तः पथिकशालायां मृत. .... देवः, तेन यामिन्याः पश्चिमे पहरे स्वप्नो दृष्टः, प्रतिपूर्णमंडलो निर्मलप्रनानासुरो मृगांको ममो| दरे प्रविष्ट इति.
ईशः स्वप्नः केनचित्कार्पटिनापि दृष्टः, कथितस्तेन कार्पटिकानां, तत्रैकेन कार्पटिकेनोक्तं ल. प्ससे त्वं घृतखरंटितं गुडेन संयुक्तं महदेकं ममकं. तत् श्रुत्वा हर्षितः कार्पटिको गतो निदार्थ ग्रा. मे. केनापि गृहस्थेन गृहप्रवेशादिमहे क्रियमाणे तादृशो मंडकस्तस्मै दत्तः. स तं गृहीत्वा समा. गतो दर्शितश्च स कार्पटिकानां, नक्तं च नो नो कार्पटिकाः! मया यथोक्तो ममको लब्धः, एवंस तेन तुष्टः. अथ मूलदेवोऽपि गतो वाटिकायां. श्रावर्जितो मालाकारः, दत्तानि तेन पुष्पफलादीनि, तानि पुष्पफलादीनि गृहीत्वा शुचिर्तृत्वा च स गतः स्वप्रपाठकगृहे, कृतस्तस्य प्रणामः, सोड. पि तुष्ट नवाच जो नद्र ! त्वं मद्गृहे किमर्थमागतोऽसि ? योजितकरकमलयुगलो विनयावनम्रदेहो मूलदेवः पुष्पफलभृतकरयुग्मं विधाय पूर्वोक्तस्वामफलं पप्रब. तं स्वप्नं श्रुत्वा हर्षित नपाध्याय नवा| च, नो महात्मन् ! तवाहं शुभमुहूर्ते स्वप्रफलं कथयिष्ये, त्वं स्वस्थो नव ? इत्युक्त्वा तेन विप्रेण
For Private And Personal Use Only