________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | मूलदेवो गृहान्यंतरे नीतो मतिः प्राचूर्णकरीत्या जोजितश्च भोजनानंतरमुपाध्यायेनोक्तं जो पुमंजूषा त्रक ममैषा पुत्री गुणसुंदरी नाम्नी प्राप्तयौवनास्ति, त्वमेनां परिणय ? मया तुभ्यं दत्ता, त्वमेव तस्याः पतिर्भव? मूलदेवेनोक्तं तात ! कथमज्ञातकुलशीलं मां जामातृकं करोषि ? उपाध्यायेनोक्तं तवा१०० चारेण ज्ञायते त्वमुत्तमकुलो वर्तसे, यतः - याचारः कुलमाख्याति । देशमाख्याति नाषितं ॥
संग्रमः स्नेहमाख्याति । वपुराख्याति जोजनं ॥ १ ॥ को कुवलयाण गंधं । करे महुरत्तणं च Goa || वरीय लीलं । विषयं च कुलप्पसूयाणं ॥ २ ॥ उक्तं च-ज हुंति गुणा ता किं | कुत्रेण गुणिणो कुलेण न हु करूं ॥ कुलमतुलं गुणवद्धि - याण गुरुपि सकलंकं ॥ ॥ ३ ॥ इत्यादिवचनैस्तोषितो मूलदेवस्तदचनमंगीकरोतिस्म ततः स्वप्नपाठकविप्रेण सुमुहूर्ते सपाणिग्रहणं कारितः, ततः स्वप्नफलं प्रोक्तं, जो मूलदेव शृणु? त्वं सप्तदिनान्यंतरेऽस्यैव नगरस्य राजा नविष्यसि तत् श्रुत्वा प्रहृष्टमना मूलदेवस्तत्र सुखेन तिष्टति एवं पंचमे दिवसे गते मूलदेवो न गरपरिसरे क्रीडितुं गतः, रंत्वा च परिश्रांतः सुप्तः स चंपकच्छायायां तस्मिन् समये तस्मिन्नगरेऽपु. लोरा निधनं गतः प्रकटितानि पंच दिव्यानि दस्ती १ व २ श्वत्रं ३ चामरौ ४ कलश र
For Private And Personal Use Only.