________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः श्चेति. प्रतिष्टितानि मंत्रेण तानि दिव्यानि वादित्रसहितानि सपरिकराणि सर्वत्र नगरे ब्रांत्वा भ्रां मंजूषा
त्वा बहिर्निर्गत्य यत्र मूलदेवश्चंपकपादपनिश्चलबायायां सुप्तोऽस्ति तत्रागतानि. तं मूलदेवं दृष्ट्वा हा
स्तिना गुलगुलायितं, हेषितं तुरगेण, गजकरस्थ गारेणाभिषिक्तो मूर्ध्नि, वीजितं चामरान्यां, स्व. ए१] यमेव विकसितं तस्य मूर्ध्नि उत्रेण. एवं मूलदेवस्य राज्यं जातं, गगनस्थदेवतया प्रोक्तं नो नो
लोकाः ! एष मूलदेवो महानुनागः समस्तकलापारगो देवताध्यासितशरीरो विक्रमराजापरनामा न. वतां नूपो ज्ञेयः, एतस्याझ्या यो न वर्तयिष्यति तस्य शिदां दास्यामीत्युक्त्वा देवता स्वस्थानं म. ता. तदानीं ताज्याधिष्टायिमंत्रिमहामंत्रिपुरोहितादिन्निः परिवृतो हस्तिस्कंधाध्यासितशरीरो महामहेनागतो राजमंदिरं, सर्वेरनिषिक्तो राज्याभिषेकेण, अनिनवनानुमानिव तेजसाक्रांत विश्वो सौ धरित्री धारयामास. एवं स विक्रमराजा विक्रमाक्रांतविश्वो न्यायेन राज्यं पालयामास. तेन विक्रमराजेनोज्जयिनीस्वामिना विचारधवलेन सह मैत्री समारब्धा, तयोः परस्परमतीवप्रीतिर्जाता.
श्तश्च देवदत्ता गणिका तादृशीं विटंबनां मूलदेवस्य दृष्ट्वातीवविरक्ता जाताचलोपरि, ततः स | देवदत्तया निर्नय॑ गृहानिष्कासितः, प्रोक्तं च याहि मम गृहतः, अहं हि वेश्या, किमहं तव गृ.
For Private And Personal Use Only