________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- हिणी? येन त्वया मूलदेवस्यैवंविधा विमंबना कृता, इत्युक्त्वा सा गता राजसमीपं, राशश्वरणे निमंजूषा
| पतिता, पूर्वदत्तो वरश्च मार्गितः, राझोक्तं यत्तुभ्यं रोचते तद्दरं मार्गय? तया मार्गितो वरः खा. मिन् ! मूलदेवं विना केनापि मम गृहे नागंतव्यं, एषोऽचलोऽपि मम गृहागमने निषेध्यः, राझो. क्तं यथा तुन्यं रोचते तथाहं करिष्ये, परं कथय कोऽयं वृत्तांतः? तया देवदत्तया सकलोऽपि वृ. त्तांतः कथितः तत श्रुत्वाचलोपरि रुष्टो राजा तं समाकार्यैवं कथयतिस्म, 'नो अचल ! मम निग. र्यामेको मूलदेवोऽपरा च देवदत्ता गणिका हे रत्ने वर्तेते, ते अवि त्वं विगोपयसि, तर्हि किमस्मिन्नगरे त्वं राजा वर्तसे? यत्त्वमेवं विधं व्यवहारं व्यवहरसि ? कुरु शरणं? अन्यथा त्वशरणं त्वामहं हनिष्यामि. तदानी देवदत्तया प्रोक्तं स्वामिन्नतेन श्वानप्रायेण हतेन किं ? अतो मुच्यतामेष इत्युक्त्वा मोचितः स देवदत्तया. राझोक्तं नो अचल! त्वमस्या वचनेन मया मुक्तः, त्वमितो याहि? ग्रामनगराणि च विलोकय ? मूलदेवशुद्धिं च समानय? अचलेन नणितं स्तोकदिनांते त. स्य शुद्धिं समानयिष्ये, इत्युक्त्वा राझश्चरणौ नत्वा तस्य शुध्यर्थ नगरान्निर्गत्य स बिलोकयितुंल. मः, परं कापि स न लब्धः, तेनैव दुःखेन स प्रवहणं नांडेन भृत्वा प्रस्थितः पारसकुलं. तश्च ।
For Private And Personal Use Only