________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१००
धर्म- ॥१॥ देवदुष्यं देवदत्तो-पनीतं पर्यवत्त सः॥ सुगंधाज्यानि भोज्यानि । बुद्धजाते समं च तो मंजूषा
॥२॥ रहः कलारहस्यानि । वयस्यीनूतयोस्तयोः ।। मियः कथयतोरेकः । क्षणः सुखमयो ययौ ॥३॥ ततः सा व्याजहार त्वया लोकोत्तरैर्गुणैर्मम हृदयं हृतं, अद्यप्रभृत्यहं दणमपि त्वां विना स्थातुं न शक्नोमि, मूलदेवोऽवगस्मादृशेषु निर्धनेषु विदेशिषु युष्मादृशानामनुबंधो न युज्यते, देवदत्ता जगौ को विदेशो नवादृशां ? गुणिनां कोऽपि परदेशो नास्ति, सर्वोऽपि स्वदेश एव, अतो नो महात्मन् ! सर्वथा त्वया महचः प्रतिपत्तव्यं, ततो मूलदेवेनोक्तमेवमस्तु, नवदचो मे प्रमाणं, ततस्तयोः क्रीडतोः स्नेहाद्विविधैर्विनोदैर्दिवसाः सुखेन यांति.
एकस्मिन् दिने राजहाःस्थः समागत्य देवदत्तामेवमब्रवीत, यागब जो देवदत्ते! सांप्रतं प्रे. दादणो वर्तते, यतस्त्वामधुना राजा समाह्वयति, सापि मूलदेवं सह नीत्वा राजवेश्मनि गत्वा रं. नेव राजा नृत्यमारेजे, तदा मूलदेवोऽपि निपुणः पटहमवादयत् , तदा राजा तस्या नृत्यकरणेन रंजितो जगौ, मार्गय वांवितं ददामि, तयोक्तमयं प्रसादः कोशे तिष्टतु. ततो राजा तुष्टः स्वांगलमं विऋषणं तस्यै ददौ, राज्ञः पुरतो नृत्यं कृत्वा सा देवदत्ता मूलदेवेन सहिता गृहे गता सुखेन ति.
For Private And Personal Use Only