________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१३३
धर्मः | मागतः, तस्मिन् लेखे एवं लिखितमासीत् हे वत्स ! त्वां विना वयं दुःखिता जातास्तेनात्रागमनेमंजूषा
नास्माकं सुखं कुरु ? तपितृलेख झावार्यरदितस्त्वरितमध्येतुं प्रवृत्तः. एवं लेखप्रेषणेऽप्यनागतं पुत्रं
झात्वा तमाहातुं पित्रा लघुपुत्रः फल्गुरदितः प्रेषितः. ज्ञः फल्गुरदितोऽनुजोऽन्येत्यार्यरक्षितं सहो. | दरंप्रति जगौ, यदि तव मातापितृविषये वात्सल्यमस्ति तदा तत्रागत्य मातापित्रादिवंधून प्रमोदय ?
केचित्स्वजना बांधवाश्च प्रव्रज्यार्थिनो वर्तते, तेषां स्वजनानां तत्रागत्य दीदां देहि ? तत् श्रुत्वार्यरक्षितोऽवगहं स्तोकदिनांते तत्रागमिष्यामि, तथापि कथ्यते हे बांधव ! यदि तव दीदा रोचते त. हि दीदां गृहाण ? संसारे हि किमपि सुंदरं नास्ति, यतः-जी जलविंसमं । संपत्तीन तरंग लोलान ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिज्जासु ।। १ ।। गयामिसेण कालो। स. यलजियाणं लं गवसंतो ।। पासं कहविन मुंच। ता धम्मे नाम कुणह॥॥ श्यादि. धर्मोपदेशं निशम्य फल्गुरदितोऽपि दीदां जग्राह. गृहीतदीदः फल्गुरक्षितः पुनर्घातरंप्रत्याह, जो बांधव! मातापितृमिलनाय त्वरितं गम्यते, सो भव ? विलंब मा विधेहि? फल्गुरदितेन वारंवारमित्युक्त श्रार्यरदितो वज्रस्वामिनंप्रत्याह हे स्वामिन ! दशमपूर्व मया कियदधीतं कियदवशिष्यते
For Private And Personal Use Only