________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा स्वामिमम
धर्म- णानशनं गृहीतं. गृहीतानशनः श्रीचंद्रगुप्तसूरिवादीत् . नो अार्यरक्षित! वज्रपार्श्व गत्वा दृष्टिवादं
पठता त्वया पृथगुपाश्रये स्थेयं, पृयगुपाश्रये भोक्तव्यं च, येन तत्र कारणमस्ति, येन मुनिना व. ज्रस्वामिममस्यां भुक्तं तेन वज्रस्वामिना सार्धमनशनं गृहीतव्यमेव, अतो मंडव्यां न नोक्तव्यमिः ति. गुरुवचः प्रतिपद्य निर्यामणां च गुरोः कृत्वार्यरक्षितो वज्रस्वामिपाचँ दृष्टिवादं पठितुमचालीत. तदानीं वज्रस्वामिना स्वप्नो दृष्टो यथा
वज्रः स्वामितोऽद्रादीत् । कोऽप्यागत्य मदंतिकात् ॥ पपौ रितरं दीर-मवशिष्टं किमप्यभूत् ॥ १ ॥ स्वप्नस्यार्थ प्रगे वज्रः शिष्याणामधे प्राह, नोः साधवः! कोऽप्यपूर्वस्तादृदः शिष्यः समेष्यति यः किंचिन्यूनां दशपूर्वीमस्मत्पार्श्व गृहीष्यति. अस्मिन्नवसरेऽकस्मादार्यरदितो नैषेधिकीकरण: पूर्व वसतिमध्ये प्रविश्य श्रीवज्रस्वामिनं ववंदे, स पृष्टः श्रीवज्रस्वामिना किमागमनकारणं? आर्यरक्षितः सर्व जगौ श्रीभऽगुप्ताचार्योक्तं, पृथगुपाश्रये स्थित्यादि च निवेदितं. श्रीवज्रस्वामिनोक्तं वरं. ततः पृथगुपाश्रये स्थित आर्यदितो वज्रस्वाम्यंतिके पठति, वज्रस्वाम्यपि तं पाठयति. एवमार्यरदि. तो नवपूर्वी पाठित्वा दशमपूर्वस्य विषमं यमकवज पठति. तस्मिन् समये तस्य मातापित्रोर्लेखः स.
For Private And Personal Use Only