________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org.
Acharya Shn Kailassagarsuri Gyanmandin
धर्म- नर्व श्रीवीरदेवचरित्रं कथ्यते, यथा-ग्रामेश १ स्त्रिदतोमरीचि ३ स्मरः ४ पोटा परिवाद ५।
सुरः ६। संसारो बहु -१६ विश्वति १७ रमरो १० नारायणो १५ नारकी २०॥ सिंहो २१ नै मंजना
रथिको १२ भवेषु बहुशश्चक्री २३ सुरो २४ नंदनः । श्रीपुष्पोत्तरनिर्जरो २६ ऽवतु जवाहीर २७ त्रिलोकी गुरुः ॥१॥ प्रथमो नवः
अस्यैव जंबूहीपस्य प्रत्यग्विवेहविजूषणे महावप्रे विजये जयंती नाम पुर्यस्ति, तस्यां पुर्या म. हासमृठो दो िर्येण नवो जनार्दन व शत्रुमर्दनो नाम राजास्ति, तस्य राज्ञः सेवकः स्वामिसेव. कः स्वामिनक्तोऽकृतपराङ्मुखो दोषान्वेषणविमुखो परगुणग्रहणतत्परो नयसारानिधानो ग्रामचिंत. कोऽस्ति. सोऽन्यदा पृथ्वीपतेः शासनात्सपाथेयो दारुकमादातुं शकटश्रेणिमादाय वने गतः, तस्य वृदाश्छेदयतो विप्रहरसमये व्योग्नि तपनो जठरेऽमिरिवाधिकं दिदिपे, यतः-देहस्नेहस्वरमधुरताबुछिलावण्यलज्जाः। प्राणोऽनंगः पवनसमता क्रोधहानिर्विलासाः ॥ धर्म्य शास्त्रं सुरगुरुनतिः शौ. चमाचारचिंता । नक्तापूर्ण जठरपिठरे प्राणिनां संजवंति ॥१॥ तदानीं समयझैः सेवकैस्तस्य कृते मंम्पोपमस्य तरोरथः सारा रसवती निष्पादिता, कृतस्नानविलेपनो नयसारः सेवकै!जनाय
For Private And Personal Use Only