________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म- पार्श्वः परमेश्वरः॥५॥ नव्यानां नद्रसंगारं । संपादयतु सर्वदा ॥ स्वर्णवर्णविराजिषाः । सदझानो मंजूना
झातनंदनः ॥६॥श्रेयसे संतु वो नित्यं । गौतमादिगणाधिपाः ॥ चारुचारित्रविस्तार-सच्चम कारकारिणः ॥ ७॥ नमस्कृत्य सरस्वत्याः । पदं श्रीमशरोस्तथा ।। दानशीलतपोजाव-कुलानि विवृणोम्यहं ॥ ७॥ निर्विघ्नग्रंथपरिसमाप्तिकामनया शिष्टाचारपरिपालनाय चासन्नोपकारित्वाचरमती. र्थकृतोपकृतस्तत्स्तुतिरूपं मंगलमाचरति
॥ मूलम् ॥-परिहस्थिरज्जसारो । नुप्पाडिअसंजमिकगुरुभारो ।। खंधान देवदृसं । वियरंतो जयन वीरजिणो॥१॥ व्याख्या- परिहरियत्ति' परिहृतं त्यक्तं सर्वसावद्यत्यागााज्यस्य सारं धनकनकमणिमाणिक्यगजवाजिस्थादि येन सः, तथा 'नप्पाडियत्ति' नत्पाटितः शिरसो. ढः संयमस्य सप्तदशनेदरूपस्यैकोऽहितीयो गुरुमहान् जावो येन सः, तथा खंधान देवदृसंति' स्कंधादंसस्थलाद्देवदृष्यं देववस्त्रं वियरतो' वितरन् ददत पूर्वसंगतिकहिजायेत्यत्र विशेषणहाराच. तुर्ध्व व धर्मनेदेषु प्रधानतया पूर्व प्रतिपाद्यं दानमसूचि. 'जयनत्ति' जयतु 'वीरजिणो' वीर. [जिनश्वरमतीर्थेश इत्यदारार्थः ॥ १॥ विस्तरार्थस्तु वीरचरित्रादवसेयः. तत्र प्रथमतः पूर्वनवाख्या:
For Private And Personal Use Only