________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
धर्म: चादेशो दत्तो यथा जो नो सेवकाः! एनं श्रेष्टिनं प्रत्यदाचौरं गृह्णीत ? ततस्तैनयेन कंपमानहृदयः मंजूषा,
श्रेष्टी गृहीतः, राजा समागतः स्वमंदिरे, सोऽपि श्रेष्टी तैरानीतो राजभवने. ततो राझा कथितं जो
सेवकाः! एन श्रेष्टिनं मुंचत? युक्त्वा मोचितः. ततो राझा पृष्टं जो श्रेष्टिंस्त्वं मा जानासि ? य. १ए चलेनोक्तं देव ! सम्यम जानामि, ततो राझा समाकारिता देवदत्ता. समागता सर्वांगभूषणैर्विराज
माना दातिद्योतितदिङमुखा, तत्दणादेवोपलदिताचलेन, मनसि लहितोऽचलः, तयोक्तं जो अ. चल! एष विक्रमराजा मूलदेवो यस्त्वया तस्मिन्मज्जनावसरे मुक्तः, त्वया गणितश्च ममावि कदाचिहिधियोगेन व्यसनं प्राप्तस्योपकारं कुर्वीयाः, तेन त्वमप्यस्मिन्नवसरे विक्रमराजेन मुक्तः, सोडपि महाप्रसाद इत्युक्त्वा निपतितो इयोस्तयोश्चरणेषु, परमादरेण स्नपितो देवदत्तया गोजितो व. त्रादि परिधापितश्च, राझा मुक्तं शुल्क, प्रेषितोऽचल नऊयिन्यां मूलदेवान्यर्थनया विचारधवले. नापि मानितः स्वगृहे समागात्. विचारधवलो मूलदेवं राज्ये निविष्टं श्रुत्वा समागतो बेन्नातटे, ए. वं तयोर्दयो राझोर्गाढं परस्परं प्रीतिर्जाता, स मूलदेवः श्रावकवतं समाराध्य पूर्णायुरतेऽनशनेन मृत्वा देवलोकं जगाम. श्वं श्रीमूलदेवेन । श्रघाशुध्न चेतसा ॥ कुल्माषदानतो लब्धं । प्राज्यं
For Private And Personal Use Only