________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म-खोकैरुक्तं विक्रमनामात्र न्यायवान् राजास्ति, स च पितेव राज्यं पालयति. तत् श्रुत्वा हर्षितोऽच मंजूषा
लः सुवर्णमुक्ताफलादिभिः स्थालं भृत्वा राज्ञः पुरो मुक्त्वा निपतितस्तत्पादेषु. राझा पृष्टं जो श्रेष्टिं
स्त्वं कुतः समागतः? तेनोक्तं राजन् पारसकूलात्समागतोऽहं. ततो राझा दापित प्रामने निषलो. १४
ऽचलः क्षेमवार्तया तोषितश्च. तेनोक्तं राजन् कंचिन्मांडपिकं प्रेषय ? यो जांड विलोकयति. ततो राझोक्तमहं स्वयमेवागत्य विलोकयिष्यामि. ततः पंचकुलसहितो गतो राजा यानपात्रे, विलोकि. तानि सर्वाण्यपि चांडानि शंखपूगीफलचंदनकदंतमांजिष्टादीनि. ततो राझा पृष्टं सर्वेषु पश्यत्सु जो श्रेष्टिन ! एतावदेवास्ति ऋयाणकमयवान्यक्किमप्यस्ति ? अचलेनोक्तं देव! एतावदेवास्ति. अन्यकि. मपि नास्ति. राझा चार्ध शुल्क मुक्तं, लोकेनोक्तं राझा श्रेष्टिनो महाप्रसादः कृतो यदधै शुल्कं मु. तं. राझोक्तं जो शुल्कपालकाः श्रेष्टिनः सर्व क्रयाणकं मम समदं तोव्यतां? तेऽपि तथा कुति, तदा पादप्रहारेण कानिचिनाजनानि स्फोटितानि, तेन्यो निर्गत बहुमट्यं वस्तु. ततः सर्वाण्यपि तानि स्फोटितानि, तेन्योऽपि निर्गतानि बहूनि बहुमूख्यनांमानि, यथा-कुत्रापि वर्ण, कुत्रापि रजतं, एवं मणिमुक्ताफलप्रवालकपूरकस्तूर्याद्यनेकवहमूख्य नामानि दृष्टा रुष्टो राजा, यात्मपुरुषाणां
For Private And Personal Use Only