________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१५६
धर्म- | राज्यं सुनिश्चलं ॥ १॥ शति प्रासुकानदानविषये मूलदेवकथानकं समाप्तं. ॥ अथ विक्रमादित्य मंजूषा
दृष्टांतेन दानं दृढयन्नाह--
॥ मूलम् ।।-अदाणमुहरकवियण-वियस्थि सयसंखकबविवरिय॥ विक्कमनरिंदचरित अंश्रावि लोए परिप्फुर ॥ १५ ॥ व्याख्या-अतिदानेनातित्यागेन ये मुखरा वाचालाः कविजनास्तैः विधरियत्ति ' विचरितानि प्रसारितानि यानि शतसंख्यकाव्यानि, तैः 'विवरियत्ति' विस्तृत विस्तारं प्राप्तमेवंविधं विक्रमनरेंडचरित्रं 'अवित्ति' अद्यायद्य यावलोके जाति परिस्फु. रति जागर्तीति गाथार्थः ॥ १५ ॥ विस्तरस्तु कथानकादवगंतव्यः, तत्कथा चेयं
मालवदेशेऽवंती नाम नगर्यस्ति, कथंता? मालवावनितन्वंगी-नावद्भालविवृषणं ॥ अ. वंती विद्यते वर्या । पुरी स्वर्गपुरीनिना ॥ १ ॥ यत्र धर्म दयामूलं । कुर्वन् पौरजनोऽखिलः ॥ अ. र्थकामाविहाप्नोति । परत्र च शिवश्रियं ॥॥ धर्मसिदा ध्रुवं सिद्धि-गुम्नप्रद्युम्नयोरपि ॥ दुग्धो. पलब्धौ सुलना । संपत्तिर्दधिसर्पिषोः ॥ ३ ॥ तस्यां नगर्या न्यायनिपुणः प्रजापालकः सकलजनः | तासुखदो जिताशेषशत्रुपो गंधर्वसेनो नाम भूपोऽविश्वविश्रुतः. अन्यदोज्जयिनीपार्श्ववर्तिग्रामे
For Private And Personal Use Only