________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
श
धर्म | प. त्रैलोक्येऽपि हि साविकेष्वनवधिः प्राग्जन्ममोदावधि । श्रीमदोरजिनेश्वरस्य चरितं को वक्तु. मंजूषा
मीशोऽखिलं ॥ अस्ताघस्य तथापि हि प्रवचनांनोधेगृहीत्वा लवं । किंचित्कीर्तितमीदृशं ननु मया स्वान्योपकारेश्या ।। १ ।। इति श्रीवीरचरित्रं लेशत नक्तं. एवंविधः श्रीमान् महावीरदेवाधिदेवो देवासुरमनुजपर्षदि दान १ शील तपो ३ जाव ४ नेदरूपं चतुर्विध धर्ममाख्यातुकामः प्रथमं दा. नं प्ररूपितवान्. तस्य दानस्य त्रैविध्येऽपि धार्मिकदानप्रशंसायां भगवड्चनसंमतिमाह
॥ मूलम् ॥–धम्मनकामया । तिविहं दाणं जयम्मि विकायं ॥ तहवि हु जिणिंदमुणि. यो । धम्मिश्रदाणं पसंतति ॥५॥ व्याख्या-धर्मार्थकामनेदात त्रिविधं दानं जगति विख्यातं वर्तते. तत्र यर्मार्थ साधुन्यः साधर्मिकेन्यो वा दानं तधर्मदानं १. अर्थदानं स्वार्याय यत्स्वकी. र्तिकारि याचकेभ्यः स्वभृत्येन्यो वा दानं तदर्थदानं १. काममोहितपुमान कामार्थ यत्स्वकलवपणां. गनादिन्यस्तदर्थ परेन्यो वा ददाति तत्कामदानमुच्यते ३. ‘तह विहुत्ति' तथापि हु निश्चितं 'जिणिंदमुणिणोति' जिनेंद्रो वीरजिनो, मुनयो गणधराद्यास्तत्र 'धम्मिश्यदाणंति' धार्मिकदा| नं पसंसतित्ति' प्रशंसति वर्णयंतीति गायादरार्थः ॥२॥ तत्कयं वर्णयंतीयाकांदायां गा.
For Private And Personal Use Only