________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
मंजूषा
धर्म: थायमाह
॥ मूलम् ।।दाणं सोहम्गकरं । दाणं आरुग्गकारणं परमं ॥ दाणं नोगनिहाणं । दाणं "| ठाणं गुणगणाणं ॥३॥ व्याख्या-दानं धार्मिकदानमित्यर्थः, सौनाग्यकरं जवति, थारोग्यकार
णं नीरोगतायाः परमं प्रकृष्टं कारणं नवति. दानं दत्तं सत् जोगनिहाणं' नोगस्य पंचेंद्रियसुखस्य निधानं निधिर्भवति. दानं गुणगणानां स्थानमाश्रयो भवति. गुणानां गणा गुणगणास्तेषां गुणगणानामित्यदरार्थः ॥३॥
॥ मूलम् ॥-दाणेण फुर कित्ती । दाणेण य हो निम्मला कंती॥ दाणावज्जियहि थन । वयरीविहु पाणीयं वह॥४॥ व्याख्या-दानेन कीर्तिः स्फुरति, यतो दानं हि कीर्त्याः कारणं वर्तते, कीर्तिकामः पुमान दानं ददाति, दानेन च नवति निर्मला कांतिः, शरीरकांतेः का. रणमपि दानमेव. दानावर्जितहृदयो दानेन वशीकृतहृदयो वैर्यपि पुमान हु निश्चितं पाणीयं' पानीयं वहत्यानयति, सेवकीय चरतीत्यर्थः. ॥ ४ ॥ एवं दानं वर्णयित्वा प्रेदावतां प्रवृत्तये तक लं दृष्टांतेन दृढयन्नाह
For Private And Personal Use Only