________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः।
मंजूषा,
॥ मूलम् ॥-धणसबवाहजम्मे । जं घयदाणं कयं सुसाहणं ॥ तकारणमुसजिणो। ते. बुक्कपियामहो जाने ॥५॥ व्याख्या-धनसार्थवाहजन्मनि ऋषनदेवपूर्वनवे जं घयदाणंति' यद् घृतदानं कृतं सुसाधूनां श्रीधर्मघोषसूरिप्रभृतीनां ' तकारणत्ति' तस्मात्कारणादित्यत्र प्राकृतत्वा हिचक्तिपरिणामः, 'नसहजिणोत्ति' ऋषनजिनः प्रथमतीर्थशः ‘तिबुक्कत्ति' त्रैलोक्यपितामहो जातः, पितुः पिता पितामहो जातोऽनदिति गाथार्थः ॥ ५॥ विस्तरार्थस्तु कथानकादवसेयः. तत्र प्रथमतः पूर्वनवाख्यानपूर्व श्रीऋषजनाथचरित्रं यथा
श्रादौ सार्थपतिर्घनो १ मिथुनकः १ सौधर्मकल्पे सुरः३। खेटेशश्च महावलो ४ दिविषदी. शाने ५ नराधीश्वरः ६ ॥ युग्मी ७ च त्रिदशेश्वरः । सुजिषजः पुत्रो (0 ऽच्युते निर्जरः १० । चकी ११ सर्वसुरोत्तमः १२ प्रथमकोऽहन्नानिवः श्रिये ॥ १ ॥ प्रत्यविदेहेषु मामुकुटोपमं दितिप्र. तिष्टितं नाम पुरमस्ति. तस्मिन्नगरे समस्तराजमंमलीसेव्यमानचरणः दात्रशिरोमणिः प्रसन्नचंद्रनामा
राजास्ति, तत्र पुरे लक्ष्मीनिवास नवनं धननामा सार्थवाहोऽस्ति. सोऽन्यदा वसंतपुरे नगरे व्यव| हारार्थ गंतुमना यात्रार्थिनः समाह्वातुं मिंडिमं वादयामास. जो नो लोकाः! अर्शवलस्य शंबलं,
For Private And Personal Use Only