________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंजूषा
धर्म पछत्रस्य उत्रकं, अवाहनस्य वाहनं, तथा यस्य यहिलोक्यते तस्य तद्ददामि, क्षेमेण वसंतपुरं प्रा.
पयामि चेति. ततः सुमुहर्ते सुलमे मंगलध्वनिपूर्वकं शिरसादतान बिन पुरीपरीसरावनौ पटकुट्यां कृतावासः स तस्थौ. यत्रांतरे वसंतपुरं गंतुकामं श्रीधर्मघोषमुनीश्वरं समालोक्य सार्थवाहस्तं पृचतिस्म. जो मुनयो यूयं किमर्थमत्रागताः? वाचंयमशिरोमणिस्तमुवाच, नो सार्थेश! त्वया समं व. यं वसंतपुरपत्तनं समेष्यामः. सार्थवाहेनोक्तं पादाववधार्यतां, भवतां च यत्किंचिदाहारादिकं विलो. क्यते तद्याचनीयं. अत्रांतरे केनचित्पुरुषेण सार्थवाहपुरतो रसालफलसंभृतं स्थालं प्राभृतीकृतं. सा. र्थवाहेन गुरोरने मुक्तं प्रोक्तं च, जगवन्निदं गृहाण ? मामनुगृहाण च? यहं नवद्भक्तितो धन्योऽस्मि, यदस्मिन्नवसरे यूयमत्रागताः. तदानीं मुनिराह जो महानाग! फलानि साधूनामकल्यानि, साधवस्तानि नेति, यतोऽहमपि फलानि नेहामि. वयं सिकमन्नं प्रासुकं जलं च गृह्णामः, मुने रेतवचनं निशम्य विस्मयस्मेरमानसः सोऽवोचत्- यहो कष्टमहो धैर्य-महो निःस्पृहता मुनेः॥ एवं मुनीन प्रशंसन संभृतवाहनो धनेन ध. | नदोपमः स धननामा सार्थवाहो मुनिभिः सार्ध शुनशकुनैः प्रेर्यमाणो मार्गे चचाल. एवमविबिन्न
For Private And Personal Use Only