________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- प्रयाणः प्रेर्यमाणः कतिचिदिनांते व्यतीतेषु ग्रीष्मर्तुषु वर्षाकालः समागात, अविबिन्धारा निर्धारा- | मंजूषा
धरो वर्षितुं लगः, यतः-पांथानां गवतामग्रे । प्राणद्रव्योत्तमर्णकैः ॥ नद्यो गतिनिषेधाझा । रेखा | व कृता घनः॥१॥ तदानीं स धनसार्थपतिः सार्थस्य कष्टं दृष्ट्वाटवीतटे सार्यनिवेशं चकार. सा. ३२र्थपतो तत्र स्थिते कियनिवासरैर्जनानां पाथेयानि त्रुटंतिस्म, ततश्च स सार्थलोकः कष्टे पतितः,
कंदमूलफलवृत्तिं च कर्तु प्रचक्रमे. एवं काले गति वर्षर्तुप्रांते सार्थलोकचिंतया धनसार्यपतेर्नि द्रा गता. ततो गतनिद्रः सार्थवाहो सामिन्याः पश्चिमे यामे स्वचित्ते चिंतयामास, अहो ते धन्याः साधवो ये मया साध समागता अप्रासुकीकृतं पयोऽपि न पिबंति, तेषां मुनींद्राणां प्राणयात्रा कथं नविष्यतीति! अहो मम मंदनाग्यत्वं! यहो मम मौढ्यं ! येन मया साथै समागतानामपि साधू नां चिंता न कृता. अथ प्रजाते तत्र गत्वा प्रासुकानपानस्तेषां साधूनां चिंतां करिष्ये. एवं यावता स चिंतयति तावता सूर्योदयो जातः. जाते च सूर्योदये मंगलपाठकेनोक्तं, यथा
अनुत् पिंगा प्राची रसपतिखि प्राप्य कनकं । गतबायश्चंद्रो बुधजन व ग्राम्यसदसि ॥ न । दोपा राजते ऽविणरहितानामिव गुणाः । दणदीणास्तारा नृपतय श्वानुद्यमपराः ॥ १।। मंगल.
For Private And Personal Use Only