________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्वर
धर्मः | म्यति. अनाप्तनिदः स्वाम्येवं दाविंशतिपरीषदान सहमानश्चतुरो मासांश्चतुःप्रहरानिव निर्गमयामा. जा स. स्वाम्येकदा जिदार्थ भ्रमन् सुगुप्तामात्यवेश्मनि विवेश. श्रेष्टीपत्नी नंदानाम्नी प्रवरानंदपूरिता
प्रवरासनात् समुदाय वाम्यग्रे कल्पनीयनोज्यानि पुरो मुक्त्वा न्यमंत्रयत्, स्वामिन् शुधां निदा. मिमां गृहाण ? स्वाम्यनिग्रहवशात्तान्यनादाय तद्गृहान्निर्ययो, धिगरे मंदनाग्यास्मि, न पूर्णो मे मनोरथः, इति खेदमापन्नां मंदमानसां नंदां दृष्ट्वा तस्या दास्य ऊचुः, हे स्वामिनि ! देवार्यो न. गवाने दिने दिनेऽनात्तनिदाः प्रत्यहं निर्याति, न त्वथैव निर्गतः. एवमाकर्ण्य सा नंदैवमचिंतयः त्, स्वामिना निश्चयेन कश्चिदन्निग्रहो गृहीतः. स्वामिनोनिग्रहः कथं ज्ञेय इति चिंतया सा नंदा निरानंदा सुगुप्तमंत्रिणा ददृशे. पृष्टं मंत्रिणा, जो सुंदरि! त्वं किं निरानंदाद्य दृश्यसे? किं ते दुःखस्य कारणं? तयोक्तं वीरो अगवान् भिदार्थी अनात्तनिदाः प्रत्यहमायाति याति च, तन्नूनं तेन कश्चिदनिग्रहः कृतो विद्यते, स कथं झास्यत इति मम मनसि चिंता वर्तते. सुगुप्तो जगाद हे प्रि. ये! प्रातस्तथा यतिष्ये यथा जगातुरनिग्रहो शास्यते. एवं तयोर्वार्ता कुर्वतोम॑गावत्याः पराश्या वेत्रिणी विजयाह्वया तत्रागता. तयोस्तमालापं श्रुत्वा देव्यग्रे गत्वा तत्पूर्वोक्तं सर्व शशंस. तत् श्रु
For Private And Personal Use Only