SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म-| मत्. श्वं चंदनवाला-चरितं परिकीर्तितं मया चक्क्या ॥ श्रुत्वा गो विकजना । दाने यत्नो म- हान कार्यः ॥ १॥ इति श्रीचंदनवालाकथानकं संक्षेपतः समाख्यातं. ॥ जिनवरप्रथमपारणकदा नफलमाह२५५ ॥ मूलम् ॥-पढमाई पारणाइं। प्रकरिंसु करिति तह करिस्संति ॥ बरहंतः जगवंतो। जे. सि घरे तेसि धुवसिडी ॥ १७ ॥ व्याख्या-तेषां पुरुषाणां ध्रुवं निश्चितं शुविनवति, मोदसु. खानि करतलस्थानि भवंति तेषां, केषां ? येषां गृहे अरिहंता जगवंतोत्ति' अर्हति त्रिनुवनकृतां पूजामित्यर्हतस्तीर्थकराः, जगवंतो झानादिमंतः, प्रथमानि पारणकानि 'अकरिंसुत्ति' पूर्वमकार्षः, 'करितित्ति' वर्तमानकाले कुर्वति, करिस्मतित्ति'विष्यत्काले करिष्यतीति गायार्थः ॥१०॥ अथ सप्तक्षेत्रीधनवपनफलमाह ॥ मूलम् ॥-जिणवण १ विंव ५ पुरय३ । संघरूवेसु ७ सत्तखित्तेसु ॥ ववियं धणंपि जाय। सिवफलयमहो अणंतगुणं ॥ २० ॥ व्याख्या-जिनानां नवनानि जिन नवनानि, तेषु | जिनप्रासादेष्वित्यर्थः १, एवं विंबेषु प्रतिमारूपेषु जिनेषु १, पुस्तकेषु जिनवचनलिपिन्यासरूपेषु । For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy